________________
( 348 )
___A digest on meditation (Samādhi), based on vedantic self-realization ; text and short explanatory notes by Kșşņa Brahmānanda, disciple of Pariyrājaka Bāla Gopāla kṛṣṇa.
The MS. quotes many an old authority and text on the subject, such as, Anandagiri, Vidyaranya, Madhusudana Sarasvati, etc. Beginning:
श्रीगणेशाय नमः। श्रीकृयां श्रीगुरून् नत्वा विश्वेशं तत्प्रसादतः। समाधिदीपिका चेयं यथामति निरूप्यते ॥ १ ॥
इह खलु सन्धिं समाधावात्मन्याचरेत् । अस्यार्थः। यात्मविषयकसमाधौ सन्धिं. छिद्ररूपं ब्रह्मात्मनोहेंदं भक्षयेत्(?) निवारयेदित्यर्थः । यच्छेद वाड्मनसी प्राज्ञस्तद् यच्छेद् ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत् तद् यच्छेत् शान्त आत्मनि ॥ End :
शब्दार्थयोः पौनरक्तविचारो मास्तु धीमताम् । आन्तराणां पदार्थानां यस्मिन् ग्रन्थे निरूपणात् ॥ ४॥ बालगोपालकृष्णस्य पूर्णानुग्रहमन्तरा। कथं समाधिनिष्ठः स्यात् पुमान् कामादिपीडितः ॥ अस्मिन् ग्रन्थे समाघेश्च खरूपं साधनं फलम् । निरूपितं प्रमाणञ्च बङग्रन्थोऽनुमार्गतः ॥ यान्तरप्रक्रियाप्येवं यथामति निरूपिता । दोषोऽत्र चिन्यो नैव स्यात् शोधनौया विवेकिभिः ॥ विवेकिभिरिति समाधिकालं चित्तप्रचारवेदिभिः । समाधिदौपिकामेतां भगवत्प्रेषितां मुदा । खरूपसुखलाभाय यूयं पश्यत हे बुधाः ॥ एष ह्येव साधुकर्म कारयतीत्यादिश्रुतेर्भगवत्प्रेरितत्वं वेदितव्यम् । समाधिदीपिका की सेवाव्याज समाश्रिता। प्राप्ताभूत्कषापादाजे प्रसिद्धानन्दवाच्छया ॥ प्रसिद्धानन्दस्तावत् श्रिया पादानयोः स्थितिं प्राप्त्यर्थः ।