SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ( 346 ) Beginning : ॐ नमः श्रीकृष्णाय । प्रगाम्य परमात्मानं जगदानन्दकारकम् । तनुते श्रीजगन्नाथः पातञ्जलमतं मुदा । ग्रन्थसमाप्तिप्रतिबन्धकीभूतविनविनाशाय कृतं शिष्टाचारपरम्परापरिप्राप्तपातञ्जल शास्त्रादिकर्तभगवत्पतञ्जलिमुनिनमस्कार रूपमङ्गलाचरणं शिष्यशिक्षायै ग्रन्थकृन्निबनाति-पतञ्जलौति । It ends in the same words as in the preceding, only substituting the name of Patañjali for that of Kapila. The date of the composition of the commentary. शाकाब्दे गजवेदभूपगणिते राशिं गते वृश्चिक शूरे शक्रादिदेवैः स्वमुकुटकुसुमारञ्जितं चारनः । गोपीनाथाङ्घि युग्मं खहृदयकमले सुस्थिरं सन्निवेश्य त्तिः संक्षिप्तसारा सुकृतिजनमनोहारिणीयं प्रणीता। Colophon: इति श्रीजगन्नाथतर्कवागौशभट्टाचार्यविरचिता पातञ्जलटीका समाप्ता। On the obverse of the first leaf there are four lines which end abruptly. The lines run thus : यत्पादपद्मार्चनभक्तिलेशैराश्रित्य योगं तरणौं तरन्ति । संसारसिन्धुं मुनयो गभीरं तस्मै नमः श्रीगण्डध्वजाय ॥ ग्रन्थकर्तप्रयुक्तेन संक्षेपेण सुबोधिनी । पातञ्जलस्य टौका श्रीजगन्नाथेन रच्यते । सकलशास्त्राभिज्ञः श्रीमन्नन्दरामतर्कवागौशभट्टाचार्यः । The manuscript contains a tīkā on Pātañjalakärikā by Nandarāma Tarkavāgiša Bhattācārya. It contains some other leaves of another work by Jagannātha. 8016. 8982. योगसूचव्याख्या Yogasutravyākhyā. Substance, country-made paper. 10x5 inches. Folia, 24. Lines, 10 on a page. Extent in slokas, 480. Character, Nāgara. Date, Samvat, 1906. Appearance, good. Complete.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy