SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ( 340 ) Post-colophon statement (of the original MS., perhaps): शुभं संवत् १८५० माघवदि त्रयोदश्यां बुधवासरे। See L. 2058. 8007. 9107. Yogamaniprabhā. Substance, country-made paper. 144 x 6 inches. Folia, 51. Lines, 10-11 on a page. Extent in slokas, 1,300. Character, Nāgara. Appearance, fresh. Complete. A third copy with the Sūtras also. It begins thus : ॐ खस्ति श्रीगणेशाय नमः । वन्दे लेशाद्यसंस्ट[स्प?]एं पुराणपुरुषं हरिम् । प्रकृत्या सौतया जुई योगेशं योगदायिनम् । पतञ्जलिं सूत्रकृतं प्रणम्य व्यासं मुनिं भाष्यकृतच्च भक्त्या । भाष्यानुगां योगमणिप्रभाख्या वृत्तिं विधास्यामि यथामतौद्याम् ॥ इह खलु भगवान् पतञ्जलिः प्रेक्षावत्प्रत्यङ्ग[थे ?] शास्त्रप्रतिपाद्यं दर्शयति। अथ योगानुशासनम् । End.. यत्प्रसादलवः सूते मोक्षाद्याः सर्वसम्पदः । उमाधवं महेशानं तं काशीनिलयं भजे ॥ फणीन्द्रसूत्रसम्बड्दा व्यासवाङ्मणिभूषिता । मद्दामौक्तिकमाला स्यात् सदा श्रीरामपादयोः ॥ काहं प्रमादनिरतः क्व वात्सल्यं गुरोरिदम् । नूनं महात्मनां दौने खतश्चित्तं कृपान्वितम् । Colophon : . ... इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पज्यपादशिष्यश्रीरामानन्दसरखतीकृतौ सांख्यप्रवचने योगमणिप्रभायां कैवल्यपादश्चतुर्थः समाप्तः। See L. No. 2058, p. 125. It will be seen that the present MS. is a little better than that noticed by Rājendra Lāla Mitra.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy