________________
( 340 )
Post-colophon statement (of the original MS., perhaps):
शुभं संवत् १८५० माघवदि त्रयोदश्यां बुधवासरे। See L. 2058.
8007.
9107. Yogamaniprabhā. Substance, country-made paper. 144 x 6 inches. Folia, 51. Lines, 10-11 on a page. Extent in slokas, 1,300. Character, Nāgara. Appearance, fresh. Complete.
A third copy with the Sūtras also. It begins thus :
ॐ खस्ति श्रीगणेशाय नमः । वन्दे लेशाद्यसंस्ट[स्प?]एं पुराणपुरुषं हरिम् । प्रकृत्या सौतया जुई योगेशं योगदायिनम् । पतञ्जलिं सूत्रकृतं प्रणम्य व्यासं मुनिं भाष्यकृतच्च भक्त्या । भाष्यानुगां योगमणिप्रभाख्या वृत्तिं विधास्यामि यथामतौद्याम् ॥
इह खलु भगवान् पतञ्जलिः प्रेक्षावत्प्रत्यङ्ग[थे ?] शास्त्रप्रतिपाद्यं दर्शयति।
अथ योगानुशासनम् । End..
यत्प्रसादलवः सूते मोक्षाद्याः सर्वसम्पदः । उमाधवं महेशानं तं काशीनिलयं भजे ॥ फणीन्द्रसूत्रसम्बड्दा व्यासवाङ्मणिभूषिता । मद्दामौक्तिकमाला स्यात् सदा श्रीरामपादयोः ॥ काहं प्रमादनिरतः क्व वात्सल्यं गुरोरिदम् ।
नूनं महात्मनां दौने खतश्चित्तं कृपान्वितम् । Colophon : .
... इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पज्यपादशिष्यश्रीरामानन्दसरखतीकृतौ सांख्यप्रवचने योगमणिप्रभायां
कैवल्यपादश्चतुर्थः समाप्तः। See L. No. 2058, p. 125.
It will be seen that the present MS. is a little better than that noticed by Rājendra Lāla Mitra.