SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ( 337 ) This is a commentary on the Vyāsabhāşya of the Yogasūtra and occasionally quotes Vācaspati's satans. It may be taken as a commentary on Tattvavaisāradī, as well. The MS. is very corrupt, especially the end which cannot be read at all. ____Printed, ed. KSS. 110, Benares, 1935, with some other works in the volume, called sāngayogadarsana. - 8001. 8617. Pātañjalarahasya. Substance, country-made paper. 13xb inches. Folia, 70 Lines, 10 on a page. Extent in ślokas, 2,000. Character, Nāgara. Appearance, good. Complete. A second copy. Complete in 70 leaves and 4 chapters. 1st colophon : Leaf 22A. इति श्रीविश्वेश्वरभगवत्पादशिष्यायभगवत्पादशिष्येण राघवानन्दयतिना विरचिते पातञ्जलरहस्ये एकपञ्चाशत्मचा त्मकः प्रथमः समाधिपादः समाप्तः । 2nd colophon: Leaf 45A. इति राघवानन्दसरखतौविरचिते पातञ्जलरहस्ये साधनपादत्रिपञ्चाशदात्मकः द्वितीयः पादः समाप्तः । Leaf 60A. इति श्रीराघवानन्दसरखतौविरचिते पातञ्जलरहस्ये चतुःपञ्चाशत्स्त्रात्मक टतीयः पादः समाप्तः । . Leaf 70A. .इति श्रीविश्वेश्वरभगवत्पादशिष्यादयभगवत्याद- . शिष्येण राघवानन्दयतिविरचिते पातञ्जलरहस्ये चतुस्त्रिंशत्मनात्मकः कैवल्यपादः समाप्ता(?)। सम्पूर्णमस्तु । It also begins : नत्वा हरेः पादरजांसि शम्भोः सौरगणेशस्य महाविभूतेः। पतञ्जलेासमुनेश्च वक्ष्ये वाचस्पतेन्यूँनसमर्पणाय ॥ योगेनायाङ्गयुक्तेन समाध्यन्तेन स्थायिना । आद्ये पादे महेशाय दीयते सुदृढासनम् । पाशीर्वादयाजेन शास्त्रार्थं कथयति-य इति । It quotes gatas both of the Bhāşya and Vācaspati's commentary. 22
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy