SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ( 332 ) यद्भक्तिमासाद्य विमोक्षमेति - जीवो नमस्ते पुरुषप्रधाने । ++++ प्रयुक्तेन तत्ख्यापनसुबोधनी । तन्यते सांख्यटौका श्रीजगन्नाथेन धौमता ॥ परमकारुणिकः श्रीमान् नन्दरामतर्कवागौशभट्टाचार्यः आध्यात्मिकाधिभौतिकाधिदैविकरूपदुःखत्रयपशानिमग्नान् जौवान् पञ्चविंशतितत्त्वादिविवेकदारा उद्दिधौर्षुः पञ्चविंशतितत्त्वादि-निरूपणमारभमाणो ग्रन्थसमाप्तिप्रतिबन्धकौभूतसम्भावितविघ्नविनाशाय कृतं शिछाचारपरम्परापरिप्राप्तभगवन्नारायणावतारसांख्याचार्यश्रीमत्कपिलदेवनमस्काररूपमङ्गलाचरणं शिष्यशिक्षायै ग्रन्थादौ निबध्नाति-कपिलायेति। कपिलाय कपिलनाम्ने नमः इत्यन्वयः । End: खकौयग्रन्थप्रतिपाद्यस्योपादेयत्वं वर्णयत्येतदिति महाहृद्यमतिहृदयङ्गमं संसारस्य विनिवर्त्तनं नाशो यस्मात् +++ इति खकीयग्रन्थे खनामसंकीर्तनं यशसे वर्गाय च तदुक्तम्रणद्धि रोदसौं चास्य यावत् कौतिर नश्वरी। तावत् किलायमध्यास्ते सुकृती वैबुधं पदम् ॥ इति कपिलर्षिमतानुगा भगवत्कपिलमुन्यनुचारिन्यः एतेन खकीयग्रन्थस्यायथार्थत्वव्युदासः। साङ्गता कृता सद्भिरादरेणे]ति। अत्र मदीयग्रन्थे अन्यथा अरण्यरुदितं स्यादिति भावः । ध्यायमाने योगपरैः श्रीकृष्ण परमात्मनि । श्रीजगन्नाथकृविना कृतिरेषा समर्पिता ॥ Colophon : इति श्रीजगन्नाथतर्कालङ्कारभट्टाचार्यविरचिता सांख्यटौका समाप्ता। Then begins one fol. (marked 79 left-hand and 30 righthand side) on rhetoric : व्याजस्तुतेर्यथा and ends साहित्यदर्पणादिस्थितरत्तीनां संग्रहः संक्षेपेण कथनं यत्र ईदृशो ग्रन्थो ...... समाप्तश्चायं ग्रन्थः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy