________________
( 317 )
समाससूत्राण्यालम्ब्य व्याख्यां पञ्चशिखस्य च । भावागणेशः कुरुते तत्त्वयाथार्थ्यदीपनम् ॥ ३ ॥ प्रकृतिविविक्तपुरषज्ञानं मोक्षसाधनमिति येभ्यो विवेक्तव्यः परमात्मा विवेचनीयः तदुभयं सूत्रत्रयेणोद्दिशति-अठौ
प्रकृतयः। Fol. 12A.
प्रमाता चेतनः शुद्धः प्रमाणं वृत्तिरेव च । प्रमार्थाकारत्तीनां चेतने प्रतिबिम्बनम् ॥ प्रतिबिम्बितत्तौनां विषयो मेय उच्यते । वृत्तयः साक्षिभास्याः स्युः करणस्यानपेक्षणात् ॥ साक्षा[12 B]दर्शनरूपं च साक्षित्वं सांख्यसूत्रितम् ॥
इति । End:
ब्रह्मभूयाय पूर्णत्वेनाभिव्यक्तये गुणाभिमानौ तु परिच्छिन्नत्वेनाभिव्यज्यते। तस्माद् भगवद्भक्तिरेव मुख्य कारणं सांख्यविद्यायामिति सिद्धम् ।
पुरुषः स जयत्याद्यः प्रकृतिः सा जयत्यजा। याभ्यां मिलित्वा क्रियन्तेऽनन्तब्रह्माण्डकोटयः ॥ १ ॥ पुरुषः स जयत्याद्यः सच्चिन्मात्रः समाततः।। यस्य सनिधिमात्रेण याऽजा सर्गे जयत्यलम् ॥२॥ इति । कृतं परोपकाराय तत्त्वयाथार्थदीपनम् । तेन मे प्रौयतां कृष्णः परमात्मा जगदुरुः ॥ १ ॥ खतन्त्रत्वात् स एवैकः कती गोपालबालकः । श्रीकृष्णाख्यो महेण(शा)नो दारुयन्त्रसमस्त्वहम् ॥ २ ॥ पुरुषार्थ बुभुत्सना बोधायैव मयेरितम् ।
तेभ्यः समर्थितं चैतत् तेनापि प्रौयतां हरिः ॥ ३ ॥ Colophon :
इति श्रीभावागणेशकृतं तत्त्वयाथार्थ्यदीपनं समाप्तम् ।