SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ( 295 ) It has leaves 56 to 105 and another leaf which is to be inserted according to the following direction : इदं बोध(?)पत्र घट्यटिमपत्राएछे षष्ठपंक्तौ बोध्यमिति त्रुटिपूर्तिनिर्देशः। In leaf 56A the colophon of the Pratyakşakhanda is given in the following terms: इति श्रीमविदन्मुकुटमाणिक्यराजिनौराजननिराजितपदइन्डन्यायवागीशदिक्षितीकण्ठशर्मविरचितायां न्यायसिद्धान्तमश्नरौ दीपिकार्या. प्रत्यक्षखण्डः समाप्तः । See IO. Catal. Nos. 1970–73. 7920. 8888. न्यायसिद्धान्तसंग्रह Nyāyasiddhāntasamgraha. By Visvesvara. Substance, country-made paper. 13xb inches. Folia, 38. Lines, 13 on a page. Extent in slokas, 2,000. Character, Nāgara. Date, Sarvat 1899. Foll. 23-26 and 32 are missing. The last colophon runs thus : इति श्रीमत्परमहंसपरिव्राजकाचार्यवयंसर्वतन्तखतन्तदैशिकेन्दुश्रीगौर्जरविश्वेश्वरयतिवररचितन्यायसिद्धान्तसंग्रहः समाप्तः । श्रीकाशीविश्वेश्वरौ विजयेतेतितरां । औरत्नभायभट्टतनूजेन ह्यानंदवनवासिना। कमठाणोपनाना च विश्वनाथेन सूरिणा ॥ लिखितो न्यायसिद्धान्तसंग्रहो विदुषां मुदे । कृच्छ्रेण लिखितो ग्रन्थो यत्नेन परिपाल्यताम् ॥ It begins : श्रीमहागणपतये नमः। श्रीसरस्वत्यै नमः । रमोमारमणौ नत्वा गङ्गादेवौं सरखतीम् । गणेशं रामकृष्णच साधयामि चिकौर्षितम् ॥ न्यायमधीय यत्नेन रामकृष्णाज्जगदगुरोः । कणादगौतमनयात् कुर्वे सिद्धान्तसंग्रहम् ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy