________________
(
281
)
इह खलु चतुर्थपुरुषार्थ हेतुभूतं आत्मतत्त्वज्ञानमामनन्ति। तच्च पदार्थतत्त्वनिर्णयाधौनमिति पदार्थतत्त्वमत्र विविच्यते। तत्र प्रमिति
विषयः पदार्थः। स विधा भावोऽभावश्च । It ends :
स्मृतिर्यथा खसमानविषयवाक्यापेक्षा तथा वेदः कल्पान्तरीयानुपूर्तीसदृशानुपूर्वोव, अनित्यस्य अन्यत्र निर्णीतत्वादित्यलं विस्तरः । तस्य च ईश्वरस्य उपासना श्रतिस्मृत्याद्यनुसारेण बनेकधा महद्भ्योऽवगन्तव्येति पल्लवितेनालम् ।
बालबुद्धिप्रकाशार्थं पदार्थानां प्रदीपिका ।
रगोजीभट्टपुत्रेण कोण्डभट्टेन निर्मिता ॥ Colophon :
इति श्रीमत्पदवाक्यप्रमाणपारावारपारौणरगोजीभट्टात्मजकोण्डभट्टेन निर्मिता पदार्थदीपिका समाप्ता ।
7887. 8194. पदार्थतत्त्वनिर्णय Padārthatatteanirnaya. Being a work of Vaiseșika and Nyāya amalgamated,
with a commentary. Substance, country-made paper. 101x4 inches. Folia, 41. Lines, 9 on a page. Extent in slokas, 1,000. Character, Nāgara of the 18th century. Appearance, discoloured.
To the end of the first pariccheda which includes the first five topics of the Vaiseșika philosophy. Beginning :
श्रीगणाधिपतये नमः॥ स जयति सिन्धरवदनो देवो यत्पादपवाजस्मरणम् । वासरमणिरिव तमसां राशिं नाशयति विघ्नानाम् ॥ प्रणम्य विश्वसाक्षिणं गुरूंस्तदात्मनस्तथा ।
पदार्थतत्त्वनिर्णयः प्रवक्ष्यतेऽप्रबोधनुत् ॥ The commentary :
. शिष्टाचारप्राप्तेटदेवतागुरुनमस्कारच्छलेन प्रारिप्सितग्रन्थार्थं
तत्प्रयोजनं च आविष्करोति-प्रणम्येति ।