SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ( 281 ) इह खलु चतुर्थपुरुषार्थ हेतुभूतं आत्मतत्त्वज्ञानमामनन्ति। तच्च पदार्थतत्त्वनिर्णयाधौनमिति पदार्थतत्त्वमत्र विविच्यते। तत्र प्रमिति विषयः पदार्थः। स विधा भावोऽभावश्च । It ends : स्मृतिर्यथा खसमानविषयवाक्यापेक्षा तथा वेदः कल्पान्तरीयानुपूर्तीसदृशानुपूर्वोव, अनित्यस्य अन्यत्र निर्णीतत्वादित्यलं विस्तरः । तस्य च ईश्वरस्य उपासना श्रतिस्मृत्याद्यनुसारेण बनेकधा महद्भ्योऽवगन्तव्येति पल्लवितेनालम् । बालबुद्धिप्रकाशार्थं पदार्थानां प्रदीपिका । रगोजीभट्टपुत्रेण कोण्डभट्टेन निर्मिता ॥ Colophon : इति श्रीमत्पदवाक्यप्रमाणपारावारपारौणरगोजीभट्टात्मजकोण्डभट्टेन निर्मिता पदार्थदीपिका समाप्ता । 7887. 8194. पदार्थतत्त्वनिर्णय Padārthatatteanirnaya. Being a work of Vaiseșika and Nyāya amalgamated, with a commentary. Substance, country-made paper. 101x4 inches. Folia, 41. Lines, 9 on a page. Extent in slokas, 1,000. Character, Nāgara of the 18th century. Appearance, discoloured. To the end of the first pariccheda which includes the first five topics of the Vaiseșika philosophy. Beginning : श्रीगणाधिपतये नमः॥ स जयति सिन्धरवदनो देवो यत्पादपवाजस्मरणम् । वासरमणिरिव तमसां राशिं नाशयति विघ्नानाम् ॥ प्रणम्य विश्वसाक्षिणं गुरूंस्तदात्मनस्तथा । पदार्थतत्त्वनिर्णयः प्रवक्ष्यतेऽप्रबोधनुत् ॥ The commentary : . शिष्टाचारप्राप्तेटदेवतागुरुनमस्कारच्छलेन प्रारिप्सितग्रन्थार्थं तत्प्रयोजनं च आविष्करोति-प्रणम्येति ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy