SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ( 268 ) इमं ग्रन्थं दृष्ट्वा न हि कुरुत दोषाय च मतिं रमाकान्तो यस्मात् सबुधगणभ्त्येनुकृतिता( ? ) । कदाचिद्बोधः स्यात्तदपि च कुर्यात् सदया (१) निरङ्क साधनां ननु चरणचुम्मे (?)ति दयिता । प्रथमा ॥ व्याकरणं हि शक्तिग्राहकं ॥ तत्र वृक्ष इत्यादि पदज्ञानजन्यपुंस्त्वसांसर्गिक एकत्वसमानाधिकरणकदक्षत्वावच्छिन्नो वृक्ष इति श्रोतुर्बोधे प्रकृतेः प्रत्ययस्य वा कस्मिन् खण्डार्थविषये शक्तिरिति बालं बोधयन्नाह–प्रथमा इति । End: स्याद्यन्तस्यादिप्रकृत्यन्यतरार्थोपस्थापकत्वं नामत्वमिति नाम लक्षणम्। नाना पदेनेति यत्र निर्देशस्तत्र पदेनैव समास इति । No colophon : Post-colophon : श्रीदुर्गाचरणे मम मतिरस्तु । श्रीशम्भुनाथशर्मणः स्वाक्षरमिदं ॥ 7866. 851. वाक्यवाद। वाक्यदीपिकाख्यटौकासहित Vākyavāda with the commentary called Vākyadāpikā. For the manuscript, see L. 1692. The Tika is by Hariyasah (Hariyaso Misra). The text Vākya-vāda is a short treatise on logical analysis of a sentence. The present manuscript bears no name of the author. But it appears to be the same with L. 1940 by Acala Upādhyāya. Aufrecht has erroneously attributed this to Raghunatha and entered L. 1940 as a commentary on it. 7867. 8924. बाधयक्तिप्रतिबन्धकताविचार Bādhayuktipratibandhakatāvicāra. Substance, country-made paper. 121x5 inches. Folia, 17. Lines,9 on a page. Character, modern Nāgara. Appearance, fresh. Incomplete at the end.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy