SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ( 261 ) containing प्रकृतिप्रत्ययार्थविचारः by Another leaf Goyicandra. ( ननु कः प्रकृत्यर्थः को वा प्रत्ययार्थ इत्याकाङ्गायां गोयौचन्द्रो निर्वक्ति | ) ॐ नमः ॥ निरस्तैतद्दीपवृत्तिरविरश्मिजालः कालविशेषो रात्रिः । निरस्त . दिवसे कतिपयरविरश्मिनिराससत्त्वेनातिव्याप्तिवारणाय जालं etc. etc. Begins Samāsa°: नाम्नां समासो बहुत्वमविवक्षितं । नामत्वं सुपः प्रकृतित्वम् । Colophon : ॐ नमः ॥ युक्तार्थ इति वैयाकरणाः । नाम्नामित्यत्र इति समासविचारः संपूर्णः । This does not seem to be the same as above. 7850. 10706. Two works by Rāmabhadra Sārvabhauma. Substance, country-made paper. 18 x 3 inches. Folia, 4+4. 8 on a page.. Character, Bengali of the 18th century. Appearance, old and discoloured. Lines' I. Beginning : ॐ नमः ॥ भट्टाचार्यरामभद्र-सार्वभौमेन धीमता । समासेन समासानां तत्त्वमत्र निरूप्यते ॥ यत्र बहुव्रीहौ चित्रगुमानयेत्यादौ चित्र गोखामिनो बोधो न गोपदस्य चित्रपदस्य उभयपदस्य वा चित्रगोखामिनि लक्षणया एकपदवैयर्थ्याप्रसङ्गात् । Colophon : इति समासवादरहस्यं समाप्तम् ॥ II. पचति पक्ष्यति व्यपाक्षीदित्यादौ वर्त्तमानत्वादिप्रतीतेः वर्त्तमानत्वे लट्त्वादिना वर्त्तमानप्रागभावप्रतियोगित्वरूपे भविष्यत्त्वे टट्त्वादिना
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy