________________
( 261 )
containing
प्रकृतिप्रत्ययार्थविचारः
by
Another leaf Goyicandra. ( ननु कः प्रकृत्यर्थः को वा प्रत्ययार्थ इत्याकाङ्गायां गोयौचन्द्रो निर्वक्ति | )
ॐ नमः ॥
निरस्तैतद्दीपवृत्तिरविरश्मिजालः कालविशेषो रात्रिः । निरस्त
. दिवसे कतिपयरविरश्मिनिराससत्त्वेनातिव्याप्तिवारणाय जालं etc. etc.
Begins Samāsa°:
नाम्नां समासो बहुत्वमविवक्षितं । नामत्वं सुपः प्रकृतित्वम् ।
Colophon :
ॐ नमः ॥
युक्तार्थ इति वैयाकरणाः । नाम्नामित्यत्र
इति समासविचारः संपूर्णः ।
This does not seem to be the same as above.
7850.
10706. Two works by Rāmabhadra Sārvabhauma. Substance, country-made paper. 18 x 3 inches. Folia, 4+4. 8 on a page.. Character, Bengali of the 18th century. Appearance, old and discoloured.
Lines'
I.
Beginning :
ॐ नमः ॥
भट्टाचार्यरामभद्र-सार्वभौमेन धीमता ।
समासेन समासानां तत्त्वमत्र निरूप्यते ॥
यत्र बहुव्रीहौ चित्रगुमानयेत्यादौ चित्र गोखामिनो बोधो न गोपदस्य चित्रपदस्य उभयपदस्य वा चित्रगोखामिनि लक्षणया एकपदवैयर्थ्याप्रसङ्गात् ।
Colophon :
इति समासवादरहस्यं समाप्तम् ॥
II.
पचति पक्ष्यति व्यपाक्षीदित्यादौ वर्त्तमानत्वादिप्रतीतेः वर्त्तमानत्वे लट्त्वादिना वर्त्तमानप्रागभावप्रतियोगित्वरूपे भविष्यत्त्वे टट्त्वादिना