SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ( 253 ) वह्यादिप्राप्तिसाधनतया पर्वतादौ वयादिसत्तानिश्चयमन्तरेण पर्वतगमनादौ वह्यादिप्राप्तिसाधनतैव न शक्यतेऽवधारयितुमिति तदपेक्षा। It ends thus : अथैवमपि प्रागभावानाम् अनागतमात्रप्रतियोगिकतया तादृशप्रतियोग्यपरक्तप्रागभावभानानुरोधेन सामान्यस्य प्रत्यासत्तित्वम् आवश्यकम्, अनागते प्रत्यासत्यन्तराभावात् ज्ञानसन्निकर्षस्यापि सामान्यप्रत्यासत्तिं विना तत्रासम्भवात् । 7836. 1745. afsal Buddhivāda. Substance, country-made paper. 11 x 4 inches. Folia, 13. Lines, 11 on a page. Extent in slokas, 450. Character, Nāgara. Appearance, fresh. Complete. The MS. is by an unknown author. It begins : __ श्रीगणेशाय नमः। बुद्धिर्नाम कश्चिदात्मविशेषगुणस्तद+वस्थिविर्घटमहं जानामौत्याकारकापामरसाधारणानुभवबलादेव । सा च+विषयिका उक्तधर्मिग्राहकप्रतीत्या घटादिविषयकत्वेनैव तदवगाहनात् घटादिनिलं तद्विषयत्वं च तत्पतियोगिकः सम्बन्धविशेषः। स च प्रतियोगित्यादिवत् खरूमानतिरिक्त एव लप्तेन खरूपेणोपपत्तौ अतिरिक्तकल्पनाया बनवकाशात्। न च तादृशसंबन्धस्य ज्ञानखरूपता विषयखरूपता वा खौक्रियत इत्यत्र विनिगमनाविरहादुभयस्यैव संबन्धता कल्यते तदपेक्षया लाघवेन संबन्धत्वेनातिरिक्तविषयताकल्पनमेवीचितमिति वाच्यम्, विषयताया विषयखरूपत्वे विषयेण समं तस्या आधाराधेयभावानुपपत्तेः+निःखरूपताया एव तस्या उपगमात् + ++प्याधाराधेयभावोपगमे पटादिज्ञानविषयतावान् घट इतिवद घटो घटवानिति प्रतीत्यापत्तेः। इत्यादिIt ends : प्रकारतादीनां तभ[थ !]ानुपगमे तादृशानुमित्यादीनां बाधाय प्रतिबध्यप्रसङ्गः, विरोधिज्ञानाप्रतिबन्धकत्वप्रसङ्गश्चाप्रकारतादौनामेव तादृशप्रतिबध्यप्रतिबन्धकभावावच्छेदकत्वादिति दिक् । संपूर्णम् ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy