SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ( 248 ) Post-colophon : गण्डस्थलगलदविरलमदजलकल्लोलचपलरोलम्बः । विघ्ननिवारणकरेण वरेण वदनः करोतु कल्याणम् ॥ शकाब्दाः १६६३ ॥ श्रीरामः शरणम् ॥ श्रीहरिरामदेवशर्मणः खाक्षरं पुस्तकच्च ॥ 7828. 4346. आख्यातवादटौका Akhyātavādatika. By Rūpanārāyana Sarman. Substance, country-made paper. 16x3 inches. Folia, 21. Lines, 10-12 on a page. Extent in slokas, 1,000. Character, Bengali of the 18th century. Appearance, old and discoloured. Complete. It begins thus : ..नमः परायै। व्याख्यातनवादविवादशान्तये ध्रुवाध्रुवादिप्रवणेन विद्या ना । श्रीरूपनारायणशर्मणो मम श्रान्तिनितान्तं सफला करिष्यते ॥ यत्न इति यत्नत्वुजातेः शक्यतावच्छेदकत्वेन लाघवमित्याशयः । पश्चात् वयं व्यक्तीकरिष्यते। अोदनं करोतीत्यादावोदने कृधात्वर्थयत्नस्यान्वये विषयत्वं संसर्गः। तथा च योदनं करोतीत्यादिवत् आकाशस्यापीश्वरकृतिविषयत्वात् ईश्वर आकाशं करोति इति व्यवहारे इशापत्तिरिति । केचित्तु तत्रासहिष्णुतायां जन्यत्तिविषयत्वमेव संसर्ग इति समाधेयम्। शक्तियाहकमाह-पचतौति। सर्वे ति। सर्वैराख्यातस्य विवरणादित्यर्थः, न तु सर्वस्याख्यातस्येत्यर्थः । It ends : यत्नाननुभवेति............... क्रियावत् कृतिरप्यनुकूलैवेति नेयं शङ्कापिशाचौति वदन्ति ।। Colophon : इत्याख्यातवादटिप्पणौ सम्पूर्ण । From the Pratikās quoted, the Tippani appears to be on the Akhyātavāda of Siromaņi, published in the Bibl. Ind. edition of Tattvacintāmaņi, Part IV, Vol. II, pp. 867 to 1009.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy