________________
( 246
)
End :
तत्र तत्र चैत्रः पचति सुन्दरः पचतीत्यादौ सगुणमतदूषणेनैवैतन्मतं दूषितप्रायमित्यस्मत्कृत शब्दालोकरहस्ये विस्तरः।
अपूरि जयरामेण विबुधानन्द दायिनी।। व्याख्यातवादव्याख्यानसुधा कण्ठे निधौयताम् ॥
7824. 1746. आख्यातवादतत्त्वनिर्णय Akhyātavādatattvanirmaya.
By Raghunātha. Substance, country-made paper. 93x4 inches. Folia, 16. Lines, 10 on a page. Extent in ślokas, 550. Character, Nāgara. Appearance, tolerable. Generally correct. Complete.
This is a short commentary on Ākhyātavāda, a short logical treatise on the meaning of the verb by Raghunātha Siromani. The commentator Raghunatha (younger) is not the same as Siromani. It begins :
श्रीगणेशाय नमः। विध्यधीना हि पुंसां पारलौकिकफले कर्मणि प्रवृत्तिः। विधिश्च लिएलोट्कृत्यपंचमलकाराणामर्थः। स चाख्यातार्थनिरूपणाधीननिरूपणः। आख्यातानां शक्ये तु भावनाकर्मत्वे तदुभयमपि बहुतरदूषणग्रस्तमतो नास्त्येवाख्यातसामान्यस्यार्थः, किन्तु तत्तदाख्यातानां तत्तत्कालादयोऽर्था इत्याशङ्कानिराकरणाय प्रतिजानौते
आख्यातस्य यत्नो वाच्य इति । For the text, see IO. Catal. No. 2043, p. 657A. Colophon :
इति व्याख्यातवादतत्त्वनिर्णयः । The verse at the end giving the commentator's name :
शिरोमणिकृताख्यातवादव्याख्यान( कैवात् )कैतवात् ।
रघनाथेन विहित आख्यातार्थविनिर्णयः। After the end of the comm., there was left a gap in the line. Then, the colophon and the verse give the name of the commentator in the next line. Now in the gap of the last but one line, are inserted in a later hand, the name of a former owner of the MS., and the number of leaves.
पुस्तकं रणछोड पाठकस्य पत्र १६ ।