SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ on ( 236 ) Beginning : घटं साक्षात्करोमीत्याद्यनुव्यवसायविषयतया लौकिकविषयताया व्यतिरिक्तायाः सिद्धिरिति नवौनाः । तच विवदन्ते बहवः । तथा हि घटं साक्षात्करोमीत्यनुव्यवसायस्य व्यतिरिक्त-लौकिकविषयताकत्वं न विषयः । किन्तु घटविषयकप्रत्यक्षमेव घटाधनुमिनोमि इत्याद्यनन्तरम् - तथाविधानुव्यवसायवार णसंभवात् । Colophon : लौकिकविषयतावादः समाप्तः । End : By Gadādhara. Substance, country-made paper. 12 x 5 inches. Folia, 5. Lines, 15 apage. Extent in slokas, 140. Character, Nagara. Appearance, tolerable. Generally correct. कानुपादेयत्वादित्यलमतिशयविस्तरेणेति । 7811. 1296 तर्कवाद Tarkavāda. Up to Pratibandhakatārahasya. In the left corner of every leaf there is written तर्कवाद :- and in the col. तर्कप्रतिबन्धकत्वरहस्यं समाप्तम्. Thus the MS. appears to be the are of Gadadhara and contains the portion called तर्क प्रतिबन्धकत्वरहस्य. It begins: It ends : तर्क त्वं तावदापत्तित्वापर नामक भ्रमप्रमासाधारणाहार्यमानसज्ञानवृत्तिरापादयामि तर्कयामि इत्याद्यनुभवसिद्धो मानसत्वव्याप्यो जातिविशेषः । न च चाक्षुषत्वादिमादाय विनिगमनाविरहः । ...... न वा प्रमात्वादिग्रहविशिष्टतद्धर्मावच्छिन्नवत्ता परामर्श एव तद्धर्मावच्छिन्नविशिष्टबुद्धौ पृथक् प्रतिबन्धकोऽस्ति लाघवात्, किमापत्तित्वप्रवेशेन ? व्यापत्तिजनकपरामर्शो नाप्यापत्तिकाले तादृशपरामर्शान्तरोत्पत्तौ बाधकाभावेन तस्यैव प्रतिबन्धकत्वस्य सुवचत्वादिति वाच्यम् ; तथा सतीष्ठापत्तिबशाच्चाक्षुषादिसामग्रीप्रतिबन्धकत्ववशादा । पत्त्यनुपादेपि (?) तादृशतद्यत्तापरामर्शस्य तद्विशिष्टबुद्धिप्रतिबन्धकत्वापत्तेरिति समानः (सः) ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy