________________
( 228 )
Beginning :
____ अथ वर्गकामोऽश्वमेधेन यजेत इत्यादौ इधसाधनत्वं कृतिसाध्यत्वं वा यविधिः, स समभिव्याहृतक्रियान्वयौ तदन्यान्वयो वा
इति मूलम् ॥ (Under Tattvacintāmani.] The beginning of the A pūrvavāda of Sabdakhanda, printed in pp. 297-300 of the Bibl. Ind. edition, Part IV, Vol. II.
अस्यायमर्थः।
खर्गकामोऽश्वमेधेन यजेतेत्यादौ यविधिः यविध्यर्थस्तद्विध्यर्थस्तु विविधः इष्टसाधनत्वमिति नैयायिकमते कृतिसाध्यत्व
मित्यभयमते समभिव्याहतं विधिसमभिव्याहतं etc. It ends :
ततचोद्दिश्य पितरं ब्राह्मणाय धनं ददाविति रामायणश्रुतेरद्देश्यताख्यविधेयता पित्रादेरिति ध्येयम् ।
7794. 10699. विधिस्वरूपविचार Vidhisvarupavicāru.
By Gadādhara... Substance, country-made paper. 18x3 inches. Folia, 10. Lines, 7 on a page. Extent in slokas, 560. Character, Bengali of the 18th century. Appearance, discoloured. Complete.
The leaves are marked with the letters faferto. This seems to be an independent work by Gadādhara on Vidhivāda. Beginning :
ॐ नमः। विधिनिषेधार्थवादभेदेन वाक्यं त्रिविधम् । तत्र प्रवर्तकवाक्यं विधिः।
ओदनकामः पचेत वर्गकामो यजेतेत्यादि-लौकिकालौकिकवाक्यानां प्रवर्तकताज्ञानजननेन प्रवर्तकत्वात् विधित्वम्। अथ तरति मृत्यमित्याद्यर्थवादानामपि फलसाधनताबोधद्वारा प्रवर्तकतया तत्रातिप्रसङ्गः। न च कर्त्तव्यताबोधवाक्यत्वं विधित्वं, तच्च नार्थ
वादानामिति वाच्यं, पाकं कुवात यागं कुर्वीत इत्यादि वाक्यासंग्रहात् । End:
- अतः पुरुषान्तरेण तत्पुरुषौयपाकविशेषादेशत्यत्तिः । Printed, ed. Benares.