________________
( 181 )
I. Beginning :
ॐ नमः शिवाय । न्यायाम्बुधिवतसेतु हेतुं श्रीराममखिलसम्पत्तेः । तातं त्रिभुवनगीतं तर्कालधारमादराबत्या ॥ श्रीमता मथुरानाथतर्कवागौशधीमता। विशदौड़त्व दयन्ते तुरीयमणिपतिकाः ॥
प्रत्यक्षादिप्रमाणत्रयं निरूपितमिदानौं चार]मप्रमाण["] शब्दो निरूपणीयोऽतः शिष्यावधानाय प्रतिजानौते अथेत्यादिना ।
अथ उपमाननिरूपणानन्तरक्षणनिष्ठं शाब्दप्रमाकरणं यथाश्रुतेऽग्रे प्रमाणशब्दलक्षणकरणस्य अर्थान्तरतापत्तेः ।
II.
Beginning :
कुञ्चिताधरपुटेन पूरयन्
वंशिकां प्रचलदङ्गलियंक्तिः । मोहयनखिलवामलोचनाः
. पातु कोऽपि नवनौरदच्छविः । श्री[मता] मथरानाथतर्कवागौशधौमता । पाखातशक्तिवादस्य क्रियते वितिः शुभा ।
याख्यातशक्ति निरूपयति। आख्यातस्येति । यत्नत्वावच्छिमशक्यताकमित्यर्थः ।
आख्यातं.
7685. 5345. Tattvacintamanirahasya.
(Portions of Māthuri on Sabdakhanda.) Substance, country-made paper. 191x4 inches. Folia-Akanksā, complete in 20 leaves, Yogyatd. and Asatti together in 22 leaves%3 Tatparya in 1 to 18 leaves (incomplete at the end). Lines 8-9 on a page,
There are also the texts of Akänką, Yogyatā, Asatti and Tātparya in 21 leaves (131x21 inches). Lines 4-5 on a page.
Character, Bengali of the 19th century. Appearance, fresh.