SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ( 181 ) I. Beginning : ॐ नमः शिवाय । न्यायाम्बुधिवतसेतु हेतुं श्रीराममखिलसम्पत्तेः । तातं त्रिभुवनगीतं तर्कालधारमादराबत्या ॥ श्रीमता मथुरानाथतर्कवागौशधीमता। विशदौड़त्व दयन्ते तुरीयमणिपतिकाः ॥ प्रत्यक्षादिप्रमाणत्रयं निरूपितमिदानौं चार]मप्रमाण["] शब्दो निरूपणीयोऽतः शिष्यावधानाय प्रतिजानौते अथेत्यादिना । अथ उपमाननिरूपणानन्तरक्षणनिष्ठं शाब्दप्रमाकरणं यथाश्रुतेऽग्रे प्रमाणशब्दलक्षणकरणस्य अर्थान्तरतापत्तेः । II. Beginning : कुञ्चिताधरपुटेन पूरयन् वंशिकां प्रचलदङ्गलियंक्तिः । मोहयनखिलवामलोचनाः . पातु कोऽपि नवनौरदच्छविः । श्री[मता] मथरानाथतर्कवागौशधौमता । पाखातशक्तिवादस्य क्रियते वितिः शुभा । याख्यातशक्ति निरूपयति। आख्यातस्येति । यत्नत्वावच्छिमशक्यताकमित्यर्थः । आख्यातं. 7685. 5345. Tattvacintamanirahasya. (Portions of Māthuri on Sabdakhanda.) Substance, country-made paper. 191x4 inches. Folia-Akanksā, complete in 20 leaves, Yogyatd. and Asatti together in 22 leaves%3 Tatparya in 1 to 18 leaves (incomplete at the end). Lines 8-9 on a page, There are also the texts of Akänką, Yogyatā, Asatti and Tātparya in 21 leaves (131x21 inches). Lines 4-5 on a page. Character, Bengali of the 19th century. Appearance, fresh.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy