________________
(- 179 )
Avayava in 12 leaves ; Sāmányalaksana in 16 leaves ; Sāmānyanirukti, beginning in leaf 1 and ending in 7A; Savyabhicāra, beginning in 7B and ending in 14B; Sadhāraña in 2 leaves; Satpratipaksa in 13 leaves with the colophon: रनि सत्प्रतिपक्षपन्थरतस्यम् and the post-colophon: शकाब्दाः १७४९ पिटचरणे मतिराहाम्; (I) Anupasamhāri in 6 leaves, (II) Anupasamhari in 4 leaves; Acāryānumāna in 2 leaves; Simhavyāghra in 2 leaves; Vyāpti. grahopāya in 13 leaves (incomplete); Bādha in 20 leaves. Lines, 6, 7, 8 on a page. Character, Bengali. . Appearance, discoloured.
7681. 5187. Tattvacintamanirahasya.. (मक्तिवादरहस्य Muktivadarahasya, by Mathurānāthas
Tarkavāgūša.) Substance, country-made paper. 18x3 inches. Folia, 9. Lines, 6 on a page. Extent in blokas, 380. Character, Bengali of the 18th century. Appearance, old. Complete.
(Under Isvarānumāna.) Beginning :
श्रीगुर्जयति । करतावदपवर्गः। तत्रात्यन्तिको दुखनिवृत्तिरेव अपवर्ग इत्याचार्यप्रभृतयः। तत्र निरत्तिध्वंसः। तस्यात्यन्तिकत्वच खसमानाधिकरणदुःखप्रागभावासमानकालौनत्वं खसमानाधिकरणदुःखसमानकालीनत्वं वा। मुलयनन्तरच तस्य पुंसो दुःखानुत्पादात् मुक्तात्मकदुःखध्वंसे तथाविधात्यन्तिकत्वं वर्तत एव । एतच
इदानीन्तनदुखध्वंसेऽतिव्याप्तिवारणाय ।। End :
लिङ्गशरीरच प्राणात्मैकादशेन्द्रियाणि पञ्चभूतानि : सूक्ष्यतया
स्थितानि जीवात्मनि मुखदुःखावच्छेदकानौति त्रिदण्डिन इति । Colophon : मुक्तिवादरहस्यं सम्पूर्णम् ।
7682. 789. Tattvacintāmaņirahasya. (शब्दप्रामाण्यचिन्तामणिरहस्य Sabdaprāmānyacinta
manirahasya, by Mathurānātha Tarkavāgūša.) Substance, country-made paper. 181x31 inches. Folia, 30. Lines, 9, 10 on a page. Extent in slokas, 1,350. Character, Bengali. Appearance, old. Generally correct.