SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ( 161 ) विदहरं मुकुन्दाख्यं पितरं प्रणमाम्यहम् । यदीयसुकतेनैव सम्पूर्णेषा कृतिर्मम ॥ ३ ॥ श्रीकण्ठदीक्षितं गौमि गुरं गौतमरूपिणम् । येग चूर्णीकृताः सद्यो विदुषां गर्वपर्वताः ॥ ४ ॥ भवानन्दौय-याथार्थ्यज्ञानेच्छा यस्य विद्यते । तेगोयायसहसेण संग्राह्येयं कृतिर्मम ॥ ५ ॥ मदीयकृतिमुत्तमामभिनवार्थविद्योतिनौं । विलोक्य मुदमाप्नुयाइयदि सतां बुधानां गणः । तदा भवति निन्दया किमिह वालिशाना शतैः विधुः कुवलयेभितो न हि न निन्द्यते तामसैः ॥ ६ ॥ कतिर्मदीया यदि चेत् सदोहिता तदा किलास्याश्चरितार्थतैव । कस्तूरिकाऽविज्ञजनैर्विमुक्ता गुणज्ञलोकादरतः कृतार्था ॥ ७ ॥ विज्ञापयामि सुहदो बुधान् सत्यम्प्रदायिनः । कृपासम्भूतदृध्यैषा वीक्षणीया कृतिर्मम ॥ ८॥ प्रकाशकोखभौ पुत्रावात्मजा उपकारिणौ। बुद्धिपत्न्यामलौकिक्या महादेवो ह्यभावयत् ॥ ६ ॥ लौकिक्या लौकिक पत्त्यामलौकिक्यामलौकिकम् । . उत्याद्यापत्यमभजन्महादेवः कृतार्थताम् ॥१०॥ Colophon : इति श्रीकाशीवासिमहाराष्ट्राग्वयसम्मतमुख्यतम्भकारोपनामकश्रीमन्मकुन्दपण्डितात्मजमहादेवपण्डितविरचितानुमानमणिदीधिति भवानन्दौथ्याख्या सर्वोपकारिणौ सम्पूर्ण । The manuscript consists of nine batches of leaves, separately paged. I contains 69 leaves;. II 109; III 27; IV 16; V 60; VI 60 with the following colophon : पुन्तामकरमहादेवपशिहतरचितायां सर्वोपकारिण्या उपाधिग्रन्थव्याख्या समाप्ता, and the postcolophon: संवत् १८१७ मिति माघवदो सतौमौ पोथौ संपुरणसभमस्तु । VII 104; VIII 55 with the colophon in the first leaf afa
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy