SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ( 149 ) Beginning : श्रीगणेशाय नमः॥ वागीशं सेव्यमानं तमजमक्षयमव्ययम् । नारायणमगाथैकनाथं नत्वा सहस्रधा ॥१॥ याचार्यश्रीप्रगल्भेन जाहवीगर्भसम्भवा । पितुर्नरपाख्या हृदिकृत्य निरुच्यते ॥ २॥ चिन्तामणिकारः खचतस्य नमखाराः शिष्यशिक्षार्थं निबडव्यव्यभिचारेण कारणत्वाभावेन वैकल्यं माभूदित्यपोदयातसङ्गत्या तत्कारणत्वं व्यवस्थापयितुं भूमिकामारचयति-इहेति । End: तन्मूलकं सर्वज्ञानं एवमयर्थार्थं प्रसज्येत इत्यत आह-प्रमुथ्येति । पदार्थस्मरणं प्रमुष्टतमाशः जायते + + + तत्र नाविद्यमानधर्मपरिच्छेदो भासते इति तत्रावयवार्थमित्यर्थः । खप[प्रमु ?] एतन्नाशस्यैव स्मरणस्यायथार्थतत्त्व उतत्वादिति भावः । अशुद्धं यदि वा शुद्धं लिखितं यत्त किश्चन । तेन श्रीजगतां नाथः प्रोणातु मधुसूदनः॥ Colophon : . प्रत्यक्षप्रगल्भा समाप्ता । Post-colophon : शुभमल संवत् १५७५ समये भाइ सुदि नामी सोमवासरे लिखितं कायस्थगौडान्वयमल्लिनाधेऽपि लिखितं श्रीमत्वाश्यां विश्वेश्वरवाजनौं। श्रीभवानीशधाराय नमः । 7603. 1752. उपमानसंग्रह Upamānasamgraha. By Pragalbha Bhatta. Substance, country-made yellow paper. 101x4 inches. Folia, 18. Lines, 10 on a page. Extent in slokas, 450. Character, Nägara. Date, Samvat 1643. Appearance, old., Generally correct. Complete. It is a commentary on the Upamiti chapter (Upamānakhanda) of Tattvacintamani. Colophon : इति श्रीप्रगल्भवतोपमानसंग्रहः समाप्तः। शुभमत सर्वेषाम् ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy