________________
( 149 )
Beginning :
श्रीगणेशाय नमः॥ वागीशं सेव्यमानं तमजमक्षयमव्ययम् । नारायणमगाथैकनाथं नत्वा सहस्रधा ॥१॥ याचार्यश्रीप्रगल्भेन जाहवीगर्भसम्भवा । पितुर्नरपाख्या हृदिकृत्य निरुच्यते ॥ २॥
चिन्तामणिकारः खचतस्य नमखाराः शिष्यशिक्षार्थं निबडव्यव्यभिचारेण कारणत्वाभावेन वैकल्यं माभूदित्यपोदयातसङ्गत्या
तत्कारणत्वं व्यवस्थापयितुं भूमिकामारचयति-इहेति । End:
तन्मूलकं सर्वज्ञानं एवमयर्थार्थं प्रसज्येत इत्यत आह-प्रमुथ्येति । पदार्थस्मरणं प्रमुष्टतमाशः जायते + + + तत्र नाविद्यमानधर्मपरिच्छेदो भासते इति तत्रावयवार्थमित्यर्थः । खप[प्रमु ?] एतन्नाशस्यैव स्मरणस्यायथार्थतत्त्व उतत्वादिति भावः ।
अशुद्धं यदि वा शुद्धं लिखितं यत्त किश्चन ।
तेन श्रीजगतां नाथः प्रोणातु मधुसूदनः॥ Colophon :
. प्रत्यक्षप्रगल्भा समाप्ता । Post-colophon :
शुभमल संवत् १५७५ समये भाइ सुदि नामी सोमवासरे लिखितं कायस्थगौडान्वयमल्लिनाधेऽपि लिखितं श्रीमत्वाश्यां विश्वेश्वरवाजनौं। श्रीभवानीशधाराय नमः ।
7603. 1752. उपमानसंग्रह Upamānasamgraha.
By Pragalbha Bhatta. Substance, country-made yellow paper. 101x4 inches. Folia, 18. Lines, 10 on a page. Extent in slokas, 450. Character, Nägara. Date, Samvat 1643. Appearance, old., Generally correct. Complete.
It is a commentary on the Upamiti chapter (Upamānakhanda) of Tattvacintamani. Colophon :
इति श्रीप्रगल्भवतोपमानसंग्रहः समाप्तः। शुभमत सर्वेषाम् ।