SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ( 125 ) सिद्धार्थ सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥ इत्यतः प्रारिप्सितखग्रन्थे प्रेक्षावत्प्रटत्तये प्रयोजनाभिधेयसम्बन्धान् दर्शयन् शिष्यावधानाय तर्कभाषाप्रकाशनं प्रतिजानौते बालोपौति । इत्यादि । 7556. 3992. न्यायचन्द्रिका। Nyayacandrika. ___BY Kesava Bhatta. Substance, country-made paper. 11x4f inches. Folia, 33. Lines, 9 on a page. Extent in slokas, 726. Character, Nagara in a very modern hand. Appearance, fresh. Complete. A Nyāya work belonging to the school of Gotama. Colophon : इति श्रीकेशवभट्टात्मज-अनन्तभट्टसतमाध्यन्दिनिकेशवभट्टविरचिता न्यायचन्द्रिका समाप्ता। Post-colophon : श्रीभवान्यै नमः " शुभमस्तु संवत् १६..." | Beginning : श्रीगणेशाय नमः ॥ श्रीभवान्यै नमः। आराधकेपितफलाधिकदानदक्षा दाक्षायणौदलितपद्ममनोहराक्षौ । साकारसाग्य(?)मिव यस्य नमोऽस्तु तस्मै विश्वेश्वराय भवभौतिभिदे भवाय ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy