________________
( 106 )
Beginning :
ॐ नमो गणेशाय ।
नमः शिवाय गुरवे । ॐ। नमः शाश्वतिकानन्दज्ञानश्वर्यमयात्मने । सङ्कल्पसकलब्रह्मस्तम्भारम्भाय शम्भवे ॥ नमामि यामिनीनाथलेखालङ्कतिकुण्डलां । भवानौं भवसन्तापनिर्वापणसुधानदौं ॥ सुरासरशिरोरत्नमरीचिखचिताङ्घये । विघ्नान्धकारसूर्याय (श्री)गणाधिपतये नमः ॥
The scope of the work :
जयन्ति पुरजिद्दत्तसाधुवादपविचिताः । निधानमयरत्नानामक्षपादमुनेनिरः॥ अक्षपादमताम्भोधिपरामर्शरसोत्सुकां । विगाहन्तामिमां सन्तः प्रसरन्तौं सरखतीम् ॥ नानागुणरसाखादखिन्नापि विदुषां मतिः ।
आलोकमात्रकेणेममनुग्रहातु मे श्रमम् ॥ न्यायौषधिवनेभ्योयमाहृतः परमो रसः । इदमान्वीक्षिकी[सा]रान्नवनीतमिवोडतम् ॥
The complete book is in twelve āhnikas but the present manuscript contains ten āhnikas only.
Last Colophon :
भट्टजयंतकृतौ न्यायमञ्जयों दशममाहिकं समाप्तम् ।
End:
नमः शशिकलाकोटिकल्प्यमानावरश्रिये । प्रयन्नजनसङ्कल्पकल्पवृक्षाय शम्भवे ॥