SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ( 106 ) Beginning : ॐ नमो गणेशाय । नमः शिवाय गुरवे । ॐ। नमः शाश्वतिकानन्दज्ञानश्वर्यमयात्मने । सङ्कल्पसकलब्रह्मस्तम्भारम्भाय शम्भवे ॥ नमामि यामिनीनाथलेखालङ्कतिकुण्डलां । भवानौं भवसन्तापनिर्वापणसुधानदौं ॥ सुरासरशिरोरत्नमरीचिखचिताङ्घये । विघ्नान्धकारसूर्याय (श्री)गणाधिपतये नमः ॥ The scope of the work : जयन्ति पुरजिद्दत्तसाधुवादपविचिताः । निधानमयरत्नानामक्षपादमुनेनिरः॥ अक्षपादमताम्भोधिपरामर्शरसोत्सुकां । विगाहन्तामिमां सन्तः प्रसरन्तौं सरखतीम् ॥ नानागुणरसाखादखिन्नापि विदुषां मतिः । आलोकमात्रकेणेममनुग्रहातु मे श्रमम् ॥ न्यायौषधिवनेभ्योयमाहृतः परमो रसः । इदमान्वीक्षिकी[सा]रान्नवनीतमिवोडतम् ॥ The complete book is in twelve āhnikas but the present manuscript contains ten āhnikas only. Last Colophon : भट्टजयंतकृतौ न्यायमञ्जयों दशममाहिकं समाप्तम् । End: नमः शशिकलाकोटिकल्प्यमानावरश्रिये । प्रयन्नजनसङ्कल्पकल्पवृक्षाय शम्भवे ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy