________________
( 103 )
गोखामिभट्टपुत्रस्य गोपीनाथस्य मौनिनः । कृतिः करोतु कृतिनां कौतुकं हृत्तमोपहम् ॥ प्रारिप्सितसिद्धये कृतं मङ्गलं शिष्यशिक्षायै निबध्नाति सत्यक्षप्रसरः, etc. etc.
.. 7527. 4018. कुसुमाञ्जलिकारिकाव्याख्या ।
Kusumāñjalikārikāvyākhyā. By Candrakānta Tarkālankāra.
Substance, country-made paper. 141x6 inches. Folia, 1,057. Lines, 5 on a page. Oharacter, Nägara in a very bold hand. Appearance, fresh, Complete. Written on one side only.
It is a commentary on Haridāsa's commentary on Kusumāñjalikārikā.
Published by the author himself, along with the text and Haridasa's commentary, Calcutta, Saka 1810. He was a professor of the Calcutta Sanskrit College and died recently.
Beginning :
यः केवलैस्तर्कशतैरगम्यो
वेदान्तवेद्यः परभक्तियोगात् । यतात्मभिः संयमिभिर्विम्टग्य
स्तमीश्वरं सादरमानतोऽस्मि ॥
End :
पदपीठसमर्पणेनेति पाठे, पदपौठे समर्पणं यस्य तेनानेनेति यथोक्त एवार्थः । यद्दा पदपीठे न्यायकुसुमाञ्जलेर्यत् समर्पण तेनेत्यर्थः । एतत्पक्षे अनेनेति समर्पणविशेषणम् ।