________________
( 101 )
A second copy.
The standard commentary on the kārikā portion with prose version occasionally of Nyāyakusumāñjali.
The parents of Råmabhadra :
भवानीभवनाथाभ्यां पिटभ्यां प्रणमाम्यहम् ।
यत्प्रसादादिदं शास्त्रं करक्षौरोपमं कृतम् ॥ 1. 2. The object of his writing the commentary :
मकरन्दे प्रकाशे या व्याख्या परिमलेऽथवा ।
ततोऽधिकां पितुर्याख्यामाख्यातुमयमुद्यमः ॥ The MS. is remarkably correct and the handwriting very good. The date of the copying of the MS. :
बाणाब्धिऋत्विन्दुमिते शकाब्दे
कन्या स्थितेऽर्के बुधवासरे च । शुस्लान्यपक्षाद्यतिथौ प्रयत्ना
ल्लिलेख पुस्तौं जगदौशशर्मा।
It is not very unlikely that the present manuscript was copied by Jagadīsa Tarkālankāra himself, the author of the Sabdaśakti prakāśikā and the Jāgadīśī commentary on the Tattvacintāmaņidīdhiti of Raghunātha Siromaņi. The manuscript contains useful marginal notes also.
Beginning :
आमोदैः परितोषिताः परिषदः प्रत्येकमाशामतां
सान्द्रैः पिञ्जरिताः परागपटलैराशावकाशा दश । बाहूता मकरन्दबिन्दुनिकरैः पुष्पन्धयश्रेणयो
येनाहाय स वः पुनातु नटतः शम्भोः प्रसूनाञ्जलिः ॥