________________
( 98 )
सदाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिमितप्रतिबन्धकविनविघातकमिटदेवताकौतनरूपं सच्छब्दप्रयोगरूपञ्च मङ्गलमाचरनेव प्रयोजनाभिधेयसम्बन्धानाह। सत्यक्षेति ।
End :
इत्येष इति । इतिः समाप्तौ। एष नीतिकुसुमाञ्जलिर्दक्षिणवामको दौ यदि वासयेत् सानन्दौकुर्थात्, न वा वासयेत्, ततः किमस्माकम्। यद्दा ...... न किञ्चिदित्यर्थः। पदमेव पौठं तत्र न्यायकुसुमाञ्जलेयत् समर्पणं तेन भगवान् प्रीतोऽस्तु । यस्तर्कतन्त्रशतपत्रसहसरश्मि
गङ्गेश्वरः सुकविकैरवकाननेन्दुः । तस्यात्मजोऽतिविषमं कुसुमाञ्जलिं तं
प्राकाशयत् कृतिमुदे बुधवर्धमानः ॥
7521.
2838. Nyāyakusumāñjaliprakāša.
Substance, country-made yellow paper. 17x4 inches. Folia, 14. Lines, 8 on a page. Character, Bengali in a very modern hand. Appear. ance, fresh. Fragmentary.
A second. copy.
End:
अस्माकन्विति । यथा कारणसामान्य कार्यसामान्यव्यभिचारि दृश्यते तत्रैव विशिष्ठकारणताग्रहः यत्र तु स न दृश्यते तत्रोपस्थितसामान्येनैव कार्यकारणताग्रहः। यदि च टणवड्वह्निविशेषात् धूमेऽपि विशेषः स्थादित्युच्यते तदा नेदमनियमित्यर्थः ।
7B