SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ( 98 ) सदाचारानुमितश्रुतिबोधितकर्तव्यताकं प्रारिमितप्रतिबन्धकविनविघातकमिटदेवताकौतनरूपं सच्छब्दप्रयोगरूपञ्च मङ्गलमाचरनेव प्रयोजनाभिधेयसम्बन्धानाह। सत्यक्षेति । End : इत्येष इति । इतिः समाप्तौ। एष नीतिकुसुमाञ्जलिर्दक्षिणवामको दौ यदि वासयेत् सानन्दौकुर्थात्, न वा वासयेत्, ततः किमस्माकम्। यद्दा ...... न किञ्चिदित्यर्थः। पदमेव पौठं तत्र न्यायकुसुमाञ्जलेयत् समर्पणं तेन भगवान् प्रीतोऽस्तु । यस्तर्कतन्त्रशतपत्रसहसरश्मि गङ्गेश्वरः सुकविकैरवकाननेन्दुः । तस्यात्मजोऽतिविषमं कुसुमाञ्जलिं तं प्राकाशयत् कृतिमुदे बुधवर्धमानः ॥ 7521. 2838. Nyāyakusumāñjaliprakāša. Substance, country-made yellow paper. 17x4 inches. Folia, 14. Lines, 8 on a page. Character, Bengali in a very modern hand. Appear. ance, fresh. Fragmentary. A second. copy. End: अस्माकन्विति । यथा कारणसामान्य कार्यसामान्यव्यभिचारि दृश्यते तत्रैव विशिष्ठकारणताग्रहः यत्र तु स न दृश्यते तत्रोपस्थितसामान्येनैव कार्यकारणताग्रहः। यदि च टणवड्वह्निविशेषात् धूमेऽपि विशेषः स्थादित्युच्यते तदा नेदमनियमित्यर्थः । 7B
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy