SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ( 86 ) मोक्षानुकूलतत्त्वज्ञानार्था वक्तव्याः। अथ परमकारुणिको भगवान् समुदिधौर्घः सकलविद्याशिरोभूतां आन्वीक्षिकी प्रणीतवान् । तत्रत्यं तत्प्रतिपाद्यप्रयोजनतत्सम्बन्धप्रतिपादनं विना न प्रेक्षावत्प्रवृत्तिरिति तत्त्रितयप्रतिपादनार्थमाद्यं सूत्रम्। प्रमाणप्रमेयसंशयप्रयोजन, etc. etc. etc. It ends : उमापतिसगर्भस्य श्रीविश्वधरजन्मनः । श्रीमत्केशवमिश्रस्य कृतिर्विजयतेतराम् ॥ श्रीकेशवेन व्यरचि प्रबोधः पूर्णानि विश्वान्यपि यद्यशोभिः । शिष्यैर्यदौयैश्च परःसहसेः पारेसमुद्रानपि भूषिता भूः ॥ नमामि सज्जनान् प्रोत्या न तु भौत्यापि दुर्जनान् । सज्जनः सानुबन्धश्चेद्दज्जनः किं करिष्यति ॥ The Post-colophon Statement : त्रिविवित्रिदित्रिकाईत्रिदिद्वित्रिवामदृक् । दिपावाह्ये घडाम्नायः त्रिदिश्रुत्यमियुग्मकम् ॥ जातीषट्कं ++ युग्मं द्वादशैकैकशः क्रमात् । घट्पक्षीपञ्चवेदाग्निचन्द्राब्धाग्निदिनिग्रहाः ॥ प्रथम ४०, २०, ६० । द्वितीय ६८, ६८, १३६ । टतोय ६८, ७३, १४२। चतुर्थ ६८, ४६ । पञ्चम ४२, २४, ६०, ५, २२ । पञ्चम ५। निरर्थके चतुर्थं कविरावल्गितशेषोक्तेः (?) यथार्थपरत्वशब्दनिराकरणात् सति वाङ्मा ये + + + + + व्यभिचार + + + + घडिन्द्रियाणि । षड्विषयाः ॥ पञ्च आयतनानि + + + + र्यसत्यं नु दुःखं समुदयः विरोधो मार्ग इति चतुरायं
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy