________________
( 83 )
7510.
4770. न्यायनिबन्धोद्योतः । Nyāyanibandhoddyota. By Divakara.
Substance, palm-leaf. 124×2 inches. Folia, 66, of which the following leaves are missing: 6, 29, 30, 47, 48, 52, 54, 56 to 61, 63, 64. Lines, 5 on a page. Character, Bengali. Date, L.S. 164. Appearance, old, discoloured and damaged. Incomplete.
The last leaf has lost 4 or 5 letters in the beginning.
Colophon :
इति महोपाध्याय - श्री दिवाकरकृतो न्यायटतीयाध्यायनिबन्धोस्रोतः समाप्तः ।
Post-colophon :
+ + + + परराज्ये
देउला
श्रोमतकटकेपौभूघाटक उपाध्याय श्रीगिरीश्वरैर्लिखितमिदम् । लसं १६४
सं (?)
न्यैष्ठवदि ११ ।
Beginning :
व्यात्म देहेन्द्रियार्थज्ञा मनसां यः परीक्षकः ।
तं टतौयमिवाध्यायम् ब्अनुध्यायामि शङ्करम् ॥
फलभागितयोद्देश्यमादौ परीक्षणीयं । परात्मानं नमस्यति । विद्येति । तस्मै परब्रह्मणे कस्मैचित् सर्व्वप्रमेयमुख्याय दुर्वि - ज्ञेयाय च नमः । यत उदेति उदयः प्रयोजनयोगः तेन मोक्षलक्षणफलभागौ भवतीत्यर्थः । व्यविद्या आत्मभ्रान्तिः सैव रजनी, तत्क्षये सति, कस्मात् तत्क्षयोऽत व्याह, विद्या व्यात्मतत्त्वसाक्षात्कारः सैव पूर्व्वा सन्ध्या तदुदयोद्रेकात् ।
Cf. विद्यासन्धोदयोद्रेकाद विद्यारजनीक्षये, ante, p. 7.