________________
Post-colophon ::
6
शुभकार्त्तिकस्य सप्तमे दिवसे पञ्चम्यां तिथौ समाप्तोऽयं ग्रन्थः ।
It is a commentary on Uddyotakara's Nyāyavārttika. The work is printed, ed. VizSS. 12, Benares, 1898 ; KSS., Benares ; Calcutta Sanskrit Series, No. 18, 1936.
5th 35.
इति १२८३ साल ७ कार्त्तिक इं १८७६ साल तारिख २३ योवर | श्रीकुञ्जविहारि सेनगुप्तेन यद्दृष्टं तल्लिखितं । श्रीश्रीकाल्यै नमः ॥ श्रीश्रीदुर्गायै नमः ॥
Beginning :
( 81 )
विश्वव्यापी विश्वशक्तिः पिनाकी विश्वेशानः विश्वविश्वमूर्त्तिः । विश्वज्ञाता विश्वसंहारकारी विश्वाराध्यो राधयत्वौहितं नः ॥ १ ॥
...
...
इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् । उद्योतकरगवौनामतिजरतीनां समुद्धरणात् ॥४॥
...
अथ भगवताऽक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते व्युत्पादिते च भगवता पक्षिलखामिना किमपरमवशिष्यते यदर्थं वार्त्तिकारम्भ इति शङ्कां निराचिकीर्षुः सूत्रकारोक्तप्रयोजनानुवाद पूर्व कं वार्त्तिकारम्भप्रयोजनं दर्शयति यदक्षपाद इति ।
7507.
See IO. No. 1846.
A second copy.
For the manuscript see L. 1543..
It contains only the 4th and 5th adhyayas in two separate_paginations. The 4th has 64 leaves and the
783. Nyāyavārttikatātparyatika.