SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Post-colophon :: 6 शुभकार्त्तिकस्य सप्तमे दिवसे पञ्चम्यां तिथौ समाप्तोऽयं ग्रन्थः । It is a commentary on Uddyotakara's Nyāyavārttika. The work is printed, ed. VizSS. 12, Benares, 1898 ; KSS., Benares ; Calcutta Sanskrit Series, No. 18, 1936. 5th 35. इति १२८३ साल ७ कार्त्तिक इं १८७६ साल तारिख २३ योवर | श्रीकुञ्जविहारि सेनगुप्तेन यद्दृष्टं तल्लिखितं । श्रीश्रीकाल्यै नमः ॥ श्रीश्रीदुर्गायै नमः ॥ Beginning : ( 81 ) विश्वव्यापी विश्वशक्तिः पिनाकी विश्वेशानः विश्वविश्वमूर्त्तिः । विश्वज्ञाता विश्वसंहारकारी विश्वाराध्यो राधयत्वौहितं नः ॥ १ ॥ ... ... इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् । उद्योतकरगवौनामतिजरतीनां समुद्धरणात् ॥४॥ ... अथ भगवताऽक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते व्युत्पादिते च भगवता पक्षिलखामिना किमपरमवशिष्यते यदर्थं वार्त्तिकारम्भ इति शङ्कां निराचिकीर्षुः सूत्रकारोक्तप्रयोजनानुवाद पूर्व कं वार्त्तिकारम्भप्रयोजनं दर्शयति यदक्षपाद इति । 7507. See IO. No. 1846. A second copy. For the manuscript see L. 1543.. It contains only the 4th and 5th adhyayas in two separate_paginations. The 4th has 64 leaves and the 783. Nyāyavārttikatātparyatika.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy