________________
(
75
)
ग्रन्थारम्भे विनविघाताय कृतं कणादमुनिप्रगामं शिष्यशिक्षा)
ग्रन्थादौ ग्रन्थकृत् निबनाति कणादायेति । It ends :
सर्वेषां निःश्रेयसं वृत्तमिति भावः । तदुक्तं तच्चेश्वरादेर्धारा(?)भि
व्यक्ताद्धर्मादेवेति । एवकारोऽप्यर्थः इति संक्षेपः । It is a commentary on Nandarāma's Vaišeşikakārikā.
There is one leaf more marked 99 and 30, which seems to contain the end of Jagannātha's commentary on Nandarāma's Kārikā on rhetoric. It ends :
ननु स्थितेऽपि भरतादिप्रणीतग्रन्थे किमर्थोऽयं संग्रहः।-अत आहालस्येति ।
आलस्यं प्रयत्नजनकेच्छाभावः तेन हतचेष्टानां अनुत्पादिततत्तग्रन्थाध्ययनविषयकप्रवृत्तीनां केनापि नन्दरामेण नन्दरामाख्यविदुषा कारिकासंग्रहः कारिकाणां साहित्यदर्पणादिस्थितरत्तीनां संग्रहः संक्षेपेण कथनं यत्र ईदृशो ग्रन्थः अत इत्यर्थः। तथा च संक्षिप्तत्वाच्छिष्याणामस्मिन् ग्रन्थे प्रवृत्तिरन(?)पपन्नेति भावः । समाप्तचायं ग्रन्थः ।
7501. 4019. तत्त्वावलिः (सटीका)। Tattrāvali.
(With commentary.) Both the text and the commentary by Candrakānta Tarkālamkāra.
Substance, country-made paper. 15 x 6 inches. Folia, 441. Lines, 5 on a page. Character, Nāgara in a modern hand. Appearance, fresh. Complete. Left one side blank of each fol.