SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ( 62 ) श्रीमद्दिक्रमपट्टनाधिपमहाराजाधिराजामितप्रज्ञश्रीगजसिंहभूपतनयश्रीराजसिंहप्रभोः । सुजानाय विनिर्मितोऽतिसुगमः सिद्धान्तचन्द्रोदयो रम्यः साधु तनोतु पण्डितमनोहर्षं तरङ्गायितम् ॥ ग्रन्थादौ निर्विघ्नपरिसमाप्त्यर्थमन्नम्भट्टोपाध्यायः शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं नमस्कारात्मकं मङ्गलमाचरन् श्रोत्रप्रवृत्तये अनुबन्धचतुष्टयञ्च दर्शयन् शिष्याणामवधानाय चिकीर्षितग्रन्थप्रतिज्ञाञ्च कुर्वन् शिष्याणां मङ्गलप्रवृत्तये व्यास्तिकमार्गप्रवृत्तये वा बिनाति निधायेत्यादिना । After the colophon of the 10th pariccheda occurs the following : सामाम्नायगकौशिकान्वयभवश्रीवेङ्कटेशात्मजः शेषौनामसतौजनिर्द्रविडभूकोज्यम्पुरोसंस्थितिः । कृत्यान्त्याक्षरसाद्यभावममलं सिद्धान्तचन्द्रोदयं कुर्वे सार्द्धसहस्त्रपद्यकिरणं श्रीचन्द्रचूडार्पणम् ॥ सपादशतकन्यूनशरत्पञ्चसहस्रके । भूते कलौ च सिद्धान्तचन्द्रोदय इहोद्धृतः ॥ इति श्रीसिद्धान्तचन्द्रोदये समाप्तिर्विलसति । शुभम् । The manuscript contains the text also. The work is printed, ed. Benares, 1881 ; Guzrati Printing Works, Bombay. 7486. Siddhantacandrodaya. 69. A second copy with the text. It is a commentary on Tarkasamgraha of Annambhaṭṭa. The present manuscript seems to be noticed in L. 851.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy