SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ ( 975) 8882 7835. लक्षणावली Laksanāvali. Substance, country-made paper. 11 X4 inches. Folia, 20. Lines, 8 on a page. Extent in slokas, 500. Character, modern Nagara. Appearance, fresh. Complete. It is not the same as above. This is to be differentiated from Laksaņāvali, a work on Vaiseșika by Udayanācārya. The present work explains technicalities of almost all the systems of philosophy. Beginning : श्रीगणेशाय नमः । अथ लक्षणावलीग्रन्थो लिख्यतेदेहोत्यन्तमलिनो देही अत्यन्तनिर्मलः । द्वयोरप्यन्तरं गत्वा कस्य शौचं विधीयते ॥ देहाभिमानाद् यत् पापं न तद्रो++कोटिभिः । प्रायश्चित्ताद्भवेच्छुद्धिनराणां गोवधकारिणां ॥ अथ लक्षणा-पदानां पदार्थस्वरूपमात्रपरत्वे वाक्यप्रामाण्यानुपपत्तिलक्षणा। काव्यार्थमशेषतः परित्यज्य तत्संबंधिन्यांतरे वृत्ति हल्लक्षणा। It ends : अतस्मिंस्तबुद्धिरध्यासः। स द्विविधः संसर्गाध्यासः, स्वरूपाध्यासश्च । अनात्मनि बुद्धयादौ साक्षिचैतन्यस्य संसर्गाध्यासः, साक्षिणि बुद्धरनात्मनः स्वरूपाध्यासः, यथा इदं रजतमित्यरजतस्येदंत्वे स्वरूपाध्यासः स्वरूपकल्पनमिति ; इदंत्वस्य रजते संसर्गाध्यासः । तादात्म्यसम्बन्धमात्रकल्पनमध्यासः । सुखदुःखान्यतरसाक्षात्कारः भोगः, विशिनष्टि विशेषणविशिष्टं करोति । Col. इति श्रीलक्षणाचली समाप्ता।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy