SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ ( 959 ) It ends : पीनं क्षितौ पीनगतञ्च देहे देहेपि चान्यः पुरुषो निषिष्टः । ममत्वमुयां न यथा स्वदेहे तथेति मा ते बत मूढतैषा ॥ ८॥ इति श्रीमदालसाष्टकं सम्पूर्ण। ॐ तत् सत्, ब्रह्मणे नमः । After the colophon there are stray verses. 8863 9190. निर्वाणषट्क Nirvānasatka. Substance, country-made paper. 12x7 inches. Folia, 2. Lines, 9 on a page. Extent in slokas, 12. Date, 2. Appearance, fresh. Verse. Generally correct. Complete. Neatly written. It runs thus: श्रीगणेशाय नमः। मनोबुद्धयहङ्कारचित्तादि नाहं न श्रोत्रं न जिह्वा न च घ्राणनेत्रं । न च व्योम भूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोहं शिवोहं ॥ १ ॥ अहं प्राणवर्गो न तु पञ्चबायुर्न वा सप्तधातुर्न च पञ्चकोषः । न वाक् पाणिपादौ न चोपस्थवायुश्चिदानन्दरूपः शिवोहं शिवोहं ॥२॥ न पुण्यं न पापं न सुखं न दुःखं न मन्त्रं न तीर्थ न वेदा न यज्ञाः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोह शिवोहं ॥३॥ न मृत्युशङ्का न मे जातिभेदाः पिता नैव मे न माता न जन्म । न बन्धुर्न मित्रं न गुरु व शिष्याश्चिदानन्दरूपः शिवोहं शिवोहं ॥४॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy