SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ ( 951 ) गर्भस्थः पितरं व्यासं समाभाष्य वचोऽब्रवीत् । शुक उवाच । चतुरशीतिसहस्रेषु यद्दुःखं नरकेषु च । तद्दुःखमेकं गर्भेषु भुक्तं लक्षगुणं मया ॥ यदि तात मुहूर्त्तकं विष्णुमाया निषिध्यते । तदाहं निःसरिष्यामि नान्यथैव कदाचन ॥ तस्य तद्वचनं श्रुत्वा व्यासः शोकाकुलोऽभवत् । त्रैलोक्यनाथ भगवान् यत्र तिष्ठति केशवः । विष्णुमाराध्य यत्नेन प्रार्थयित्वा शुभक्षणम् ॥ ईपत्तुष्टो मुनिव्यासः पुनरेवागतं गृहम् । तस्मिन् शुभक्षणे भूते विष्णुमायाविवर्जितः ॥ गर्भाद्विनिःसृतः शुकस्तत्क्षणाद् गन्तुमुद्यतः ॥ Then follows a long discussion between Vyasa and Suka, the father shewing the advantages of the householder's life and the son repudiating them. 8A. एवं निराकृतो व्यासः शुकेनैच महात्मना । पुत्रशोकेन सन्ततो गतः शीघ्रं सुरालयम् ॥ सुरनाथं समभ्यर्च्चय रम्भामादाय तत्क्षणात् । आगतो भगवान् व्यासः पुत्रस्नेहान्निजालये ॥ ततः सा शुकमासाद्य रम्भा वचनमब्रवीत् । रम्भोवाच । वसन्तमासे कुसुमौघसङ्कुले etc., etc. वनान्तरे पुष्पनिरन्तरान्तरे । कामान्तरं यः पुरुषो न सेघते वृथान्तरं तस्य नरस्य जीवनम् ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy