________________
( 949 )
इत्येषा गुरुगायत्री सवतन्त्रेषु गोपिता ।
यस्याः संस्मरणादेव गुरुदेवः प्रसीदति ॥ अथ गौरमन्त्रः ॥विश्वम्भरपदं तत्तु गौरकृष्णपदं तथा।
विद्महे धीमहीत्यन्तं तन्नो गौरः प्रचोदयात् ॥ इत्येषा गौरगायत्री प्रेमपात्री महाप्रभोः ।
सकृद् यः प्रजपेदेनां स गौरप्रीतिभाग भवेत् ॥ 14B.
श्रीरागचुम्बकमणिरुचिमालिकेय
स्पष्टा भवेद्यदि जनेन यदृच्छया था। सद्यस्तमेव नयते रसिकानुयातां
रागानुगै[क]प[द]वीमपि कर्मशुरं (?) ॥ इति श्रीरागचुम्बकमणिरुचिमालिकायां रागाङ्गोङ्गसाधनोद्देशिप्रथमसरणी
अथ कृष्णचन्द्रस्य कारणानां निदानता22A.
श्रीरागचुम्बकमणिरुचिमतामालिकायां (१) रागाध्यसाधनमयी सरणिः द्वितीया ॥ यासां निमग्नमनसो धृतकृत्यसेवा
शेषाडि केलिकमलं सहसा भजन्ते ॥ इति श्रीरागचुम्बकमणिरुचिमालिकायां द्वितीयसरणीThe ms. ends abruptly.
8850 120. वस्तुतत्व Vastutattva The present manuscript has been fully described by Rājendralāla Mitra under No. 923, on the Divinity of Krsna by Rāmasundara Vidyāvāgāśa.
Composed in शाके सप्तयुगाद्रिचन्द्रगणिते= १७२७ Saka.