SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 96 ) दैवज्ञो हि वसन्तरायगणको नाना धरादेवराट तज्जो वेदमुखाक्षिकादिनिपुणो ज्योतिःवरूपः स्मृतः । चत्वारः शिशवस्तदात्मजनिजास्तेषु प्रियातिप्रियः किञ्चिच्छास्त्रविचारसारनिपुणः श्रीबालकृष्णोऽस्माहम् । श्रीदेवञ्च हरं गुरुं गणपतिं भागीरथौं भास्कर खां देवीमपरां प्रणम्य पितरौ भ्रातश्च मूर्दानिशम् । प्रव्यक्तं प्रकरोति कौतुककरं हारं जनानां सतां श्रौलीलारमण मनोविहरणं श्रीबालकृष्णोऽस्माहम् ॥ शान्ताय दिजपुङ्गवाय नमते भक्ताय शुद्धाय च देयो वत्सरवासिने शुभकृते खाचारयुक्ताय च । श्रीलोलारमणो न देय इह वाण्यस्मै कदापि दिजै दद्याच्चेत् खवयोहितच्च सकलं प्रश्नस्य नश्चेत् फलम् ॥ वाक्यादौनखिलान् विचार्य शकुनान् प्रश्नक्षणे पूछके नोक्तार्णानिह देशदृष्ट्यवयवान् कालं विमृश्य प्रधीः । एकस्थानयुतो विलोक्य अपरं दृष्ट्वाभिलाषञ्च (?) (?) सदाचैवेह सुशास्त्रशस्त्रसुधरस्तणं त्रिलोकौं जयेत् ॥ A batch of leaves numbering 25 contains a portion of Bịhajjātaka with Bhattotpala's commentary. The leaves are not marked. Colophons : (Text): होरायां नएजातकाध्यायश्चतुर्विशः । (Commentary): इति श्रीभट्टोत्पलविरचितायां बहज्जातकविरतौ नएजातकाध्यायश्चतुर्विंशतितमः। इति श्रीभट्टोत्पल० जन्मविधि माध्यायः पञ्चमः। अथ अनिष्टाध्यायो व्याख्यायते। For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy