SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 92 ) यन्नामाक्षररश्मिभिस्तनुगतैः कि(च)चत् कलावान् भवेत् भुक्तखांतनिशाकरो हृततमास्तत्रोच्चरद्भिः क्रमात् । नत्वा तां भुवनेश्वरीमपि गुरून सिद्धान्तसत्सुन्दरं सुज्ञानन्दकरं करोमि चतुरं ज्ञानाधिराजः स्फुटम् ॥ २ ॥ यन्नारदाय कथितं चतुराननेन ज्ञानं ग्रहदैगतिसंस्थितिरूपमग्राम् । शाकल्यसंज्ञमुनिना निखिलं निबद्धं पद्यैस्तदेव विरणोमि सवासनं खैः ॥ ३ ॥ ब्रह्मार्केन्दुवशिष्ठरोमकपुलस्त्याचार्यगर्गादिभि स्तन्वाण्यशशतानि तेषु गहनः खेचारिकर्मक्रमः । तद्रत्नाकरवासनाम्बुतरणे सिद्धान्तपोताः कृताः श्रीमद्भोजवराहजिष्णुजचतुर्खेदाचार्यसद्भास्करैः ॥ ४ ॥ etc. etc. etc. 5B, इत्यं श्रीमन्नागनाथात्मजेन प्रोक्त तन्त्र ज्ञानराजेन रम्ये ।। ग्रन्थागाराधारभूते प्रभूते गोलाध्याये लोकसंस्था निरुक्ता ॥ इति श्रीमत्सकलसिद्धान्तवासनाविचारप्रचुरतरापराशास्त्ररहस्याभिज्ञदैवज्ञज्ञानाधिराजग्रथितसिद्धान्तसुन्दरवासनाभाध्ये सुजनभूषणेकभूध्ये ज्ञानाधिराजदैवज्ञसूनुपण्डितचिन्तामणिविरचिते ग्रहगणितचिन्तामणौ गोलाध्याये भुवनकोषे संस्थानव्यावर्गानं नाम प्रथमाधिकारः। In spite of the colophon, there is actually no commentary on the work by the author's son Cintāmaņi. The MS. is left incomplete. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy