SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 89 ) वारादिवृत्तं विषुवस्य वाणो वेदेषवस्तर्ककरौ घड़ब्यौ । ५ । ५४ । २६ । ४६ । गम्यं महौवाणविधू कुरामो महौगुणौ वारिधिलोचने च ॥१ । १५ । ३१ । ३१ । २४ ॥ 4A, इति श्रौलश्रीराजनारायणदेवशम्मणा। खडदहग्रामनिवासिना विद्याभूषणसंक्षकेन रचितायां सिद्धान्तरत्नावल्यां ग्रहमध्याधिकारः प्रथमोऽध्यायः। 4B, ग्रहाणां मन्दोच्चाधिकारो द्वितीयः । The third is not complete. Then there are five leaves marked 1 to 5 containing figures only. 6931. 5299B. fHSintatati Siddhāntaratnāvalī. By Rājacandra. Substance, country-made paper. 18x41 inches. Folia, 6 of which the 5th is missing. Lines, 6 on a page. Character, Bengali of the nineteenth century. Appearance, fresh. Incomplete at the end. Beginning : ॐ नमः श्रीसूर्याय । लोकानां शरणं सुखामतप्रदं रामं प्रणम्य स्वयं उत्पत्तिस्थितिनाशकारणतम मृत्युञ्जय श्रीयुतम् । खडदाग्रामनिवासिना दिजवरश्रीराजचन्द्रेण या कण्ठे भातु कृता च सा मतिमतां सिद्धान्तरत्नावलौ ॥ शाकः पक्षनगर्तुचन्द्ररहितः शास्त्राब्दपिण्डो युतो वेदांशेन खशून्यनागनवकै ८०० रब्दाच्च सप्ताहतात् । शून्याधाग्नि ३०० कृतैः पलैश्च विशिखै ५ रशाब्धिभिः संयुतः शैलेष्वा च हृतो नगै ७ विधुवतो वारादिकं जायते ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy