SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 87 ) यस्मादहं खप्रभावाप्रवत्तो होरायां गणिते च प्रगल्मः । तस्मादन्ये वस्तु सारं विदित्वा कृत्स्वार्थास्यै कल्पयिष्यन्ति शेषम् ॥ ४ ॥ Then begins the text : पञ्चसंवत्मरमयं युगाध्यक्ष प्रजापतिम् । दिनमैयनमासाङ्गं प्रणम्य शिरसा शुचिः ॥ ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः । सम्मतं ब्राह्मणेन्द्राणां यज्ञकालार्थसिद्धये ॥ Commentary : एतेन फूलोकद्दयेन शास्त्रकारोऽभिधेयभूतामियदेवतां नमस्कृत्य वस्तूपन्यासं करोति। The text ends in 24A : इत्युपायसमुद्देशो भूयोऽप्यहः प्रकल्पयत् । लेयराशिं गणान् व्यस्तान् विभजे ज्ञानराशिना ॥ -इत्युपायसमुद्देशः After the commentary on the above sloka : सोमसूर्यस्तुचरितं विद्वान् वेदविदनुते । सोमसूर्य्यरू चरितं लोकं लोके च सन्ततिम् ॥ लोकं लोके च सन्ततिम् ॥ The commentary ends : तस्मादेतत् सुतरां विचार्य मयोक्तमेतत् सकलं विदित्वा । यागात् फलं प्राप्त युः] श्रुचिो?]दितं यत् (?) निर्ममत्सरश्रौतकर्मप्रवृत्ता दोषान् बहून् प्राप्नुयुरन्यथान्ये ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy