SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 85 ) Commentary: गुरुभ्यो नमः। नत्वा गणोशं पितरौ गुरुंच सिद्धान्तचिन्तामणिसंज्ञकस्य । ग्रन्थस्य सोदाहरणं करोमि टोकां शिवः शिष्यजनस्य तुथ्ये । तत्रादौ ग्रन्थकृदिशदेवतानमस्कारपूर्वकं मङ्गलमाचरन् प्रयोजनमाह। रामो विदुषां मुदे ज्योतिर्वित्मन्तोषाय वौरमित्रोदयं ग्रन्थं करोतीत्यन्वयः। etc. etc. इदानौं कि यति शालिवाहनशके ग्रन्थप्रारम्भः ? तस्माच्छकाद्न्यगताब्दानां ततः कलिगताब्दानां सृष्टिगताब्दानां च आनयनमाह। Text: शाकः सप्तयुगेषु-चन्द्ररहितः शास्त्राब्दपिण्डो भवेत् ____ तर्कावाद्रियुगान्वितः स हि भवेज्जातोऽब्दसङ्घः कलेः । व्योमामामिशरायसिन्धुर शरार्हेन्दुभिः संयुतः ___स स्यात् सृष्टिसमुद्भवोऽब्दनिचयः श्रीसूर्यसिद्धान्तजः॥ Commentary: उदाहरणेनैव व्याख्या। तत्रादौ पूर्वपीठिका। विक्रमार्कसमयातीतसम्बत् १६८८ शालिवाहनीयशके १५[8]७ सप्तयुगेषुचन्द्र १५४७ रहिते जातः शास्त्राब्दपिण्डः ६ अयं तर्कावाद्रियुगा४७२६ न्वितः जातः कलेगताब्दनिचयः ४७३२ (१) अयं व्योमामाग्निशरायसिन्धुरशरार्थान्तेन्दु (?) १८५५८६००३२। इदानौं चन्द्र ध्रुवानयनमाह। End : दैवज्ञरामेगा कृते वौरमित्रोदयाभिधे । तयाख्या शिवकृते + + सूर्यपर्वनिरूपणम् ॥ ग्रन्थसंख्या १३५० । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy