SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 80 ) 6924. गणितावलौ। Ganitavali. याधार-तालपत्रं । ४८ पत्राणि । अवस्था-प्राचीना। प्रारम्भवाक्यं । ॐ नमः शिवाय । जयन्ति सर्वदा सर्वे सर्वज्ञाः सर्वपूजिताः। सर्वोपकारिणः शान्ताः सर्वदन्द्वविवर्जिताः ॥ संख्या प्रवर्तते येषु + + + + समन्विता प्रधानं तेषु सर्वेषु गणितं परिकीर्तितम् ॥ ज्ञातव्यं तु प्रयत्नेन कायस्थेन विशेषतः । यतोऽर्थार्जनवैदग्धा कायस्थेम्वेव संस्थितं ॥ प्रदीप इव कायस्थाः सर्वत्रोद्योतकारकाः । अतस्ते सन्निग्रह्यन्ते सद्व्यापारेषु पार्थिवैः ॥ + + + + + + केचिच्छास्त्रज्ञाः शास्त्रकारकाः। तेषां संक्षेपशास्त्रेषु + विज्ञानं प्रवर्त्तते ॥ अद्यापि संभवन्तौह वहव + + + दयः । गोत्रः प्रेरिताः केचित् केचित् पित्रादिवर्जिताः ॥ क्लेशासहियावः केचित् केचिद् विस्तरभौग्वः । सत्वरं ज्ञातुमिच्छन्ति खानपानादिलुब्धाः । तेषां हिताय संक्षेपाणितज्ञाने यत्नमाक्रियते ॥ + + + किञ्चिद् व्यवहारसमुच्चयः । कन्दसेनादिभिर्यानि कृतानि निखिलं पुरा। अतिगढ़ानि शास्त्राणि दुर्बोधानि बहु + + । व्यवहारो न तैः सङ्घरधुना दृश्यते क्वचित् । तस्माद्धिताय दुर्बोधान् विधौन् सांव्यवहारिकान् ॥ व्यवहारोऽद्यापि लोके तान् वच्याम्यनुपूर्वशः ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy