SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 76 ) The commentary begins thus : ॐ नमो गौरीशङ्कराभ्याम् । श्रीगुरुचरणसरोज निखिलघुमर्थप्रदं नत्वा । लोलावतौविलासं सतां पुरस्तादभिनयामि ॥ इह खल सकलजनाभौमितपरमपुरुषार्थनिरुपलवनिरतिशयानन्दस्य निर्विचिकित्सपरमात्मज्ञानायत्तत्वात् तस्य च निष्कामवेदविहितयज्ञाद्यनुष्ठानफलत्वात् तस्य च कालज्ञानाधौनत्वात् तम्य अर्कादिचारावगमतन्त्रत्वात् तस्य च ज्योतिःशास्त्रविहितगगिातसाध्यत्वात् तदर्थं गणितपरिपाटीमुपदिदर्शयिषुः श्रीमद्भगवद्भास्कराचार्य्यस्तावत् प्रारिमितनिष्पत्यूहसमाप्त्यादिफलकमियदेवतानमस्कारलक्षणं मङ्गलं खानुष्ठितं शिष्यशिक्षार्थं फूलोकेनोपनिवधन् चिकौर्षितं प्रतिजानौते प्रौतिमिति । End : श्रीमद्भरद्वाजमुनेः कुलाब्धौ द्विजादिराजोऽजनि पुण्यकायः । स++++उगाजातिमहेशभाला ‘लङ्कारभूतः शिवदत्तरायः॥ श्रीमन्महादेवपदारविन्द. निमग्रचेताः सुकृताम्बराशिः । तस्मान्महादेवपदाभिधेयो बुधोपमेयः सुत उद्बभूव ॥ आसीत्तस्य सुतोऽपरो गुणिगणग्रामाग्रणीर्वादिजि ज्योति शास्त्रविचारसारनिपुणो भूपालमालार्चितः । शोभाराम इति प्रथामधिगतो यत्पादपोह ध्यानानुग्रहवैभवेन निखिला विद्यामवापुर्जनाः ॥ भास्करादिव नासत्यौ रामात् कुशलवाविव । कृष्णविघा (कृत्सविस्तू) सहायान्तौ शोभारामात् सुतावुभौ । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy