SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (74) 6916. 6375. लोलावत्युदाहरणम् । Lilāvutyudāharana. By Rāmakrsnadeva. Substance, country-made paper. 104 x 44 inches. Folia, 35. Lines, 9 on a page. Character, modern Nāgara. Appearance, fresh. Incomplete. Rāmakrşnadeva has a commentary entitled Manorañjana (for which see IO. Catal. No. 2861) to which this adds illustrations and is called Lālāvatyudāharana. It begins : श्रीगणेशाय नमः। ज्योतिर्लोचन इन्दुमौलिरखिलान् प्रास्त लोकानिमान् तां देवौं निजवामकायकलितां खाके दधत् पुत्रको। गङ्गामूर्द्धनि यश्च दिमितकरैः सन्तोषयन् दिक्पतीन् दिश्यात् + वरदानतः स च शिवस्तुष्यन् शिवं सर्वदा ॥ Ramakrsna's patron : भगवन्तसिंहजलधेर्जातः श्रीवाणसिंहविधुः । सम्प्राप्तजीविकस्तस्मात् काश्यां रामकृषाबुधः ॥ २ ॥ Object: दुर्गमटीकातो भौताया बोधाय बालजनतायाः । लोलावतीविवरणं समनोरंजनमिदं तनुते ॥ ३ ॥ Then it goes on : तत्र तावत् श्रीमान् भास्कराचार्य सिद्धान्तशिरोमणि निर्मित्मः तत्प्रकरणभूतं व्यक्तगणितमुपजीव्यत्वान्निरूपयिधुः प्रारिमितस्य निष्यत्यहव्यूहं परिसमाप्तिकामो विशिशिष्टाचारपरिप्राप्तेशदेवतानमस्कारत्वलक्षणं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ उपनिवधन् चिकौर्षितं प्रतिजानौते-प्रौतिं भक्तजनस्येति । 9B, इति भास्कराचार्यविरचितायां लौलावत्यां गणितपायां अभिन्नपरिकारकं समाप्तम् । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy