SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org ( 5 ) श्रीगणेशाय नमः | श्रीसरस्वत्यै नमः । विविधखगागमपाटीकुटुकवीजादिदृष्टशास्त्रेण । etc. etc. See Oxf., p. 325B. The same as the preceding manuscripts. 6831. 6368. आयनतत्त्वम् । Ayanatattva. By Dhundhirāja. Acharya Shri Kailassagarsuri Gyanmandir Substance, country-made paper. 10 x 52 inches. Folia, 32. Lines, 10 on a page. Extent in slokas, 700. Character, modern Nāgara. Appearance, fresh. Left incomplete. Then it goes on : The mangalācarana and the object of the work: श्रीगणेशाय नमः | गलगण्डपतद्भूगमण्डिताननपङ्कजम् । विघ्नान्धकारमार्त्तण्डं वक्रतुण्डमुपास्महे ॥ विनायकसुतो नत्वा विनायकपदाम्बुजम् । विविक्तमा (सा) ने तत्त्वं ढूंढिराजः प्रवर्त्तते ॥ इह खलु केचिदयनांश संस्कृतग्रहात्साधितक्रान्तिच्छायाचरदलादेः स्फुटं दृक्तुल्यतासिद्धेरयनांशानां स्फुटीकरण संस्कारत्वं मन्यमानाः प्रत्यवतिष्ठन्ते । तत्र विप्रतिपत्तिः - व्ययनांशा ग्रहस्फुटीकार संस्कारो न वा । ग्रहस्फुटीकरण संस्कारत्वमयनांशवृत्तिर्न वा । अयनांशत्वं ग्रहस्फुटीकरणसंस्कारवृत्तिर्नवेत्यादि विधिकोट [का]नां परेषां व्ययमाशयः :- - अहर्गणोत्पन्नस्य ग्रहस्य दृक्साम्यार्हत्वेन मध्यमस्य दृक्साम्यसिद्धये प्रतीन्द्रियदृष्टिभिरेते (तौ) संस्कारा अभिहिताः । etc. etc. etc. तत्र For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy