SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 52 ) Last Colophon : इति श्रौप्रयागभट्टपौत्ररामकृष्णविरचितायां भाखतौटौकायां तत्त्वप्रकाशिकायां परिघाख्यलेखाधिकारः समाप्तः । Post-colophon : संवत् १८६१ शाके १७२६ श्रीशुभमस्तु । The text is a well-known work on Jyotişa, written by Satānanda in 1099 A.D., based on Suryasiddhānta, which concerns itself with the position of the heavenly bodies. Beginning : सिद्धिबुद्धियुतं नत्वा गणेशच गुरुं गिरम् । कुर्खेहं भावतोव्याख्यां ग्रन्थानालोच्य तत्त्वतः ॥ यद्यप्यद्यैः कृता टीका तथाप्यारभते मया । यो यत्र विषयो नास्ति स तत्र लिख्यतेऽधुना । खस्ति श्रीसकलभूमण्डलपूजितचरणाम्भोरुहनिखिल शास्त्रार्थप्रवौणः........................शतानन्द इति प्रसिद्धः भाखतौमाह इत्यन्वयः। किं कृत्वा मुरारेश्वरणारविन्दं नत्वा.,.... etc. etc. The commentary ends : यजुः प्रथमशाखीयो भारद्वाजकुलेऽजनि । शुभकम्मानन्तशम्मा वशिष्ठायास्तटे वसन् ॥ तदंगजः प्रयागाख्यः (ख्यो) केन्द्रभट्टस्तदंगजः । तदंगजो रामकृयाश्चक्रे तत्त्वप्रकाशिकाम् ॥ समर्पितं देव पूज्ये हेरम्बपदपङ्कजे । +गभूपमिते शाके १६६१ मकरस्थे दिवाकरे ॥ (Evidently the scribe's date)-- आश्विने मासे कृष्ण पक्षे तिथौ १६ त्रयोदश्यां चन्द्रवासरे । (?) Then comes the last colophon quoted above. For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy