SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 38 ) 6877. 7823. दैवज्ञबान्धव। Daivajnabāndhava. By Haradatta. Substance, country-made paper. 111 x 54 inches. Folia, 22. Lines, 11 on a page. Extent in ślokas, 528. Character, Nāgara. Date, Saka 1768. Appearance, fresh. Complete. Written in two different hands. The second hand begins in l. 9 of 14A and continues to the end. A good work on the construction of a Hindu calendar. Beginning : श्रीगणेशाय नमः। यस्याशा वसनं गतिश्च राघभः खट्वाङ्गशूलं करे चन्द्रश्चार विभूषणं वरतनौ यज्ञोपवीतं फणौ । दुर्जेयस्त्रिपुरो जितश्च मदनो येनान्धको निर्जितः गङ्गा मूर्तीि धृता च पुण्यतटिनी तस्मै नमः शम्भवे ॥ १ ॥ कृयाः करोतु कल्याणं कंसकुञ्जरकेशरौ । कालिन्दीकुलकल्लोलकोलाहलकुतूहली ॥२॥ इन्दीवरदलश्यामं पीताम्बरधरं हरिम् । नत्वा [च] क्रियते यत्नाजयोतिशास्त्रमनुत्तमम् ॥ ३ ॥ यच्छास्त्रं सविता चकार विपुलैः स्कन्धैस्त्रिभिर्कोतिषं तस्योच्छित्तिभयात् पुनः कलियुगे संस्टत्य यो भूतले । भूयः स्वल्पतरं वराहमिहिरव्याजेन सर्व व्यधा दित्यं यं प्रवदन्ति योगकुशलास्तस्मै नमो भाखते ॥ ४ ॥ तत्रादौ समयाशुद्धिः 4B, यमघण्टयोगः ; ग्रहनाडीयोगः; 5A, अथ क्रकचयोगः ; 5B, अथ अम्तयोगः; अथानन्दयोगः ; 6A, अथ पर्वप्रकरणं; 8B, इति वर्षकृत्यं अथ मनसोत्यानं; 10B, अथ संक्रमप्रकरणं ; अथ संवत्मरलक्षणं ; व्यथ ब्रह्मविंशतिका; For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy