SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 334 ) Colophons : 1B, इति लौहित्यरवसे नविकृतायां प्रश्नप्रकाशिन्यां परगेमो नाम षष्ठोऽध्यायः; 13B, सन्धिविग्रहजयपराजयदुर्गभङ्गदुर्गचिन्ताज्ञानं सप्तमोऽध्यायः; 17B, हृतनठलाभालाभोऽयमोऽध्यायः ; 20A, विमिश्रकाध्यायो नाम ; 22B, रोगज्ञानं नाम द्वादशोऽध्यायः । 7159. 7503. प्रश्नज्ञानम्। Prasnajnana. By Bhattotpala. Substance, country-made paper. 10x41 inches. Folia, 2. Lines, 17 on a page. Extent in slokas, 80. Character, Jaina Nagara of the 17th century. Appearance, old and faded. Complete. See our No. 7071 II, with which the present manuscript differs in readings and in the number of Slokas. Beginning : ॐ नमः श्रीवागवादिन्यै । रविशशिकुजबुधगुरुसित(?) रविजगणोशान् । प्रणम्य भक्त्याहं वक्ष्येहं स्पश्तरां सम्यगज्ञान हिताय दैवविदाम् ॥१॥ दशभेदं ग्रहगुणितं जातकमवलोक्य निरवशेषमपि । यः कथयति शुभमशुभं तस्य न मिथ्या भवेदाणौ ॥ रम्यतले भूभागे संपूज्य ग्रहगणं सनक्षत्रम् । पश्चात् प्रश्नविधानं कुर्यात् हि नाप्नुयात् सिद्धिम् ॥ प्रया मुनिकनकयुतैः फलकुसुमैः राशिचक्रमभ्यर्थे । एच्छेद्यथाभिलिखितं भक्त्या विनयान्वितः प्रश्नम् ॥ उदयनिमित्तैर्वर्णैः प्रश्नोतः व्यवस्थितैः । शकुनैर्वक्तव्यं शुभमशुभं प्रास्तत्कालजातं तत् ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy