SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 320 ) परमादिसुखेनापि ग्रथं दृष्ट्वा सुविस्तरम् । असमंजसे समालोक्य क्रियते ग्रंथसंगतिम् ॥ श्रीगुरौ चरणौ नत्वा परमादसुखाभिधः। पंचशराभिधानस्य कृतं ग्रंथसंगति ॥ (?) ३ ॥ अयास्य सरणं जौवं वाहयंति शुभाशुभम् । मरिष्यंति यदा दैवात् को भुक्ते हि शुभाशुभम् ॥ बालस्य जन्ममात्रे तु जन्मारिएं विचारयेत् । तस्मात् सर्वप्रयत्नेन आयुयं विचिन्तयेत् ॥ ऊर्द्धरेखात्रयं लेख्यं तिर्यग्रेखात्रयं तथा । वेधे तिर्यक्क्रमाद्देयं दाभ्यां दाभ्यां परस्परम् ॥ etc. etc. 4A, इति सनाध्यकुलावतंसपरमसुखोपाध्यायकृतेयं पंचाशरायां बालपताको समाप्तः। प्रथमोऽध्यायः । 6B, द्वितीयोऽध्यायः समाप्तः Post-colophon : शुभम् । सं १९१७ मार्ग शुक्ल ति १ लिपिरियं विद्याधरस्य । 7148. 5088. पञ्चस्वरा। Pancasvara. Substance, country-made paper. 161x3 inches. Folia, 5 to 18 of which again the 6th, 7th, 8th, 13th and 15th are missing. Character, Bengali of the 18th century. Appearance, discoloured. A mere fragment. On divination by five letters. Colophons : 5A, इति पञ्चखरानिर्णये शिशुरिटिनाम प्रथमोऽध्यायः; 9A, इति चतुर्थोऽध्यायः; 10B, पञ्चमोऽध्यायः; 12A, षष्ठोऽध्यायः; 18B, इति पञ्चवरानिर्णये म्रत्यज्ञानो नाम सप्तमोऽध्यायः । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy