SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Colophon : Post-colophon : Beginning : (Text) : End : इति नक्षत्रचूडामणिः समाप्तः । www.kobatirth.org (Commentary) : ( 309 ) शके १७११ सौम्यनाम संवत्सरे शुक्रमासि कृष्णपक्षे भूततियां इंदौ रघुनाथपटवर्द्धनेन लिखितम् । हस्त्यश्वबन्धर थयानपुरप्रवेश भैषज्यमन्त्रग्टहहर्म्यसुर प्रतिष्ठा । यात्रा- विवाह-यमदीक्षण- चौलमुञ्जी (?) कुर्वन्ति शान्तिकविधानमथाश्विनौषु ॥ (Text) : व्यर्कं नत्वाथ नक्षत्रचूडामणिमरीचिका । तदनुक्तार्थसंयुक्ता विशेषार्थी विरच्यते ॥ हत्येति । Acharya Shri Kailassagarsuri Gyanmandir उपनयनतुरकर्मविवाहपुर नगरवास्तुनिवेशनम् । करितुरगाद्यधिरोहनमुक्तं तत् सकलं विदधाति च पौष् ॥ २७ ॥ (Commentary) : उपनयनेति — रेवतौदात्रिंशतारा स्त्रीलिङ्गं तिर्य्यङ्मुखमंधकं म्टदु गजयोनिः देवगणं यात्रायां गुडोदनं त्रिंशद्घ टिकोर्द्धविषनाड्यश्च यतद्रः रेवत्यन्ते घटिकादयं गन्तान्तम्. etc. etc. . संक्रमे मध्यार्द्धम् ॥ २७ ॥ For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy