SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : It ends : www.kobatirth.org ( 304 ) कार्योगमेऽमरगणैरपि मान्यमूर्ति नत्वा पुरा गणपतिं प्रणतेरितार्त्तिम् । भक्तात्मनां मनसि कामदुघामरूपां वागीश्वरीमिह नतोऽस्म्यवबोधरूयाम् ॥ १ ॥ प्रायोऽच जातकफले बहुकालसाध्ये बुद्धिर्नृणां स्फुरति नो खलु दुःखबोध्ये । तत्ताजिकोक्तमनुवच्मानुभूय पूर्वं संक्षिप्तवार्षिक विलग्नफलं स्फुटार्थम् ॥ २ ॥ छात्राब्दमानमिषुषट्त्रिदिनानि ३६५ सैक त्रिंशत्पला ३१ स्तिथि १५ कला विकला दलञ्च ३० । यद्भांशकादिस्वार्कसमाब्दकाले Acharya Shri Kailassagarsuri Gyanmandir त्वब्दं विलग्नमुदयात्तदिहाब्दलग्नम् ॥ ३ ॥ लक्ष्मौर्यस्य प्रतेने खयमचलमिहाचन्द्रतारं निवेशं यस्मिन् मुक्ता फलन्ति प्रगुणगणनरा दोषपंक्त्या वियुक्ताः । यस्मिन् विश्रामभाजः परमष्टथुतरं श्रेणयः सज्जनानां सोऽयं प्राग्वाट्वंशो जगति विजयतेऽनल्पशाखाविशाली ॥ २६ ॥ स्फूर्ज्जच्चालुक्यवंशोद्भवन्नृपतिनतेर्भूषणोभूतकीर्त्तिः श्रीमत्मारङ्गदेवावयपुरु + पतेः पादपद्मप्रसादात् । सर्वव्यापारपारं सुखमुपगतं सद्गुणञ्चैकपाचं तत्र For Private and Personal Use Only मंत्रिणः श्रीविक्रमाचोऽजनि विजित रिपुं सत्सुमित्रम् ॥ २७ ॥ मंत्रौ तस्मादथादौ धृतविजयपदां सिंहसंज्ञां दधानो जज्ञे विद्वज्जनानां हृदयकुमुदायि वाक् चंद्रिकाभ्टत् (?) । साहित्यन्यायवादप्रमुखपरिलसत् सर्वशास्त्राब्धिपारं प्राप्तः सौख्यैकपात्रं विनयनयमुखैः सद्गुणैर्गौतकीर्त्तिः ॥२८॥
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy