SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Begins thus : www.kobatirth.org ( 297 ) नमो गणेशाय । यदुपहितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पंक्तिम् । व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दौप इव ॥ १ ॥ लोकस्य च हितार्थाय दिव्यचूडामणिर्मया । deus (t) विविधानघान् पूटणन्तु स्थिरचेतसः ॥ २ ॥ सुस्थे चित्ते धातुनिबन्धो स्थिरचित्ते धातुविनाशः । तस्मात् सुस्थं चित्तं पालनीयं । सुस्थचित्ते बुद्धयः संगच्छन्ते ॥ ज्ञानान्धस्य लोकस्य तत्त्वज्ञानशलाकया । चक्षुषौ रञ्जिते येन तस्मै सर्वविदे नमः ॥ ज्ञानदीपकमादाय वर्त्तिं कत्वा सदक्षरैः । + र सर्वं हि जानीयादुत्तराधरैः ॥ Colophon : 7125. 7822. द्वादशभावफलम् । Drādaśubhāvaphala. (According to Kerala. ) Being in a dialogue between Bhrgu and Garga. Substance, country-made paper. 15 on a page. Extent in slokas, 120. Appearance, fresh. Complete. 1890. Post-colophon : A short treatise on horoscopy. Acharya Shri Kailassagarsuri Gyanmandir 101 x 51 inches. Folia, 3. Linos, Character, Nagara. Date, Samvat इति श्रीभ्टगुगर्गसंवादे द्वादश भावफलं समाप्तं केरलोक्तम् । संवत् १८६० शक १७५५ पौषकृष्ण ६ श्रीरामो विजयते । श्रीगङ्गायै नमः । For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy