SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 291 ) On divination from the hours of the day, which are fancied to be of different colours. Beginning : श्रीगणेशाय नमः। नत्वा गुरुं समासाद्य सर्वशास्त्राणि सर्वशः । क्रियते व्यादिनाथेन प्रश्नं त्रैलोक्यदीपकम् ॥ सारात् सारतरं ज्ञात्वा दण्डज्ञानप्रकाशकम् । सर्वजंतूपकाराय कौतये तत्त्वरूपकम् ॥ सूर्योदयात् समारभ्य सर्वतत्त्वं प्रकाशितम् । पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ पीतं धरा जलं श्वेतं आरक्तं वहितत्त्वकम् । हरितं वायतत्त्वं च श्यामं गगनमुच्यते ॥ पृथिव्यायेकतत्त्वस्य एकैकाघटिकोदयात् । तस्मात् शुभाशुभं सर्व पक्ष[च्छ?]कस्य प्रकाशितम् ॥ पौतं विजविनिर्दिछमारक्तं क्षत्रियोच्यते । श्वेतन्तु भवेदेश्य हरित् शूद्रः श्याममन्त्यजः ॥ ६ ॥ प्राचौदिशि स्थितः पौतः श्वेतन्तु दक्षिणोच्यते । प्रतिच्या रक्तवणं स्याद्धरिता कौवेरको दिशः। मध्यस्थितेषु श्यामं स्यादित्यक्ता कोणसेषितैः ॥ ७ ॥ पित्तञ्च वर्तलाकारं खेतं चतुःकोणकम् । त्रिकोणं रक्तवर्ण च हरितं धनुषाकृति ॥ ८॥ श्यामकं तु विजानीयाद बहुकोणं बुधैः सदा । त्रैलोक्यदीपकं प्रश्नं ज्ञात्वा सम्यक् प्रकाशितम् ॥ ६ ॥ अथ जौवमूलधातुज्ञानं 1B, इति श्रीआदिनाथकृतौ दंडाख्ये ज्ञानगोटौ प्रथमोऽध्याय-व्यथ रत्ननिर्णयः 2A, इति श्रीआदिनाथकृतदंडज्ञानगोयौ मिश्रिकाध्यायो द्वितीयः ॥ २ ॥ अथ संताननिर्णयः For Private and Personal Use Only
SR No.020277
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 10 Part 01
Original Sutra AuthorN/A
AuthorHaraprasad Shastri, Prabodhchandra Sen
PublisherAsiatic Society
Publication Year1945
Total Pages338
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy